Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मतिमतां च विलोक्य दरिद्रता, विधिरहो बलवानिति मे मतिः॥ या सुन्दरतद्वनिता कुरूपा, यस्मिन् काले च यद्देशे, यन्मुहर्ने च यहिने । या सुन्दरी सा पतिरूपहीना। | हानिमत्युर्यशोलाभस्तत्तकाले भविष्यति ॥ मत्रोभयं तत्र दरिद्रता च, विधेविचित्राणि विचेष्टितानि । प्रापवर्थे धनं रक्षेच्छ्रीमतश्च किमापदः । कदाचिचलिता बचमीः संचितापि विनश्यति ॥ नादत्ते कस्यचित्पापं, न चैव सुकृतं विभुः । मज्ञानेनावृतं ज्ञानं, तेन मुखान्ति जन्तवः । पिंडीभूतः पटः लिनश्चिरकालेन शुष्यति । प्रसारितः स एवाशु, तथा कर्माप्युपक्रमैः ॥ अरक्षितं तिष्ठति देवरक्षितं, - सुरक्षितं दैवहतं विनश्यति । जीवस्यनाथोऽपि वने विसर्जितः, कृतप्रयत्नोऽपि गृहे न जीवति ॥ ६२ कर्मया जायते जन्तुः, कर्मशैवाभिल्लीयते । खल्वाटो दिवसेश्वरस्य किरणः संतापितो मस्तके । मुखं दुःखं भयं क्षेम, कर्मणैवाभिपयते ।। वान्छन्देशमनातपं विधिवशात्तावस्य मूलं गतः ॥ तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः । कान्तं वक्रि कपोतिकाकुलतया नाथान्तकानोऽधुना।।प्रायो गच्छति यन्त्र भाग्यरहितस्तत्रेव यांत्यापदः । भ्याधोऽधो एतचापस जितशरः श्येन: परिभ्राम्यति ॥ इत्थं सत्यहिना स दष्ट इषुणा श्येनोपि तेनाहतः। प्रकृतेऽप्युद्यमे पुंसामन्यजन्मकृतं फलम् । वर्ण तौ तु यमालयं प्रतिगतौ दैवी विचित्रा गतिः॥ शुभाशुभ समभ्येति, विधिना सषियोजितम् । निमनस्य पयोराशी, पर्वतात् पतितस्य च । तक्षणापि दष्टस्य, स्वायुमर्माणि रक्षति ॥ नाकाले नियते जन्तुर्विद्धः शरशतैरपि । कुशाग्रेशैव संस्पृष्टः प्राप्तकालो न जीवति ॥ ६३ आकाशमुत्पततु गच्छतु वा दिगन्त मम्भोनिधिं विशतु तिष्ठतु वा यथेच्छम् । जन्मान्तर्जितशुभाशुभकृवरायां, छायेव न त्यजति कर्मफलानुबन्धः । खनन्नु सप्त पाताळं, भ्रमन्स्वाऽऽकाशमण्डले। | शशिदिवाकरयोग्रहपीडन, | भीमं वनं भवति तस्य पुरं प्रधानं, | धावन्तु सकलां पृथ्वी, नादत्तमुपतिष्ठते ॥ । गजभुजङ्गमयोरपि बन्धनम् । । सर्वो जनः सुजनतामुपयाति तस्य ।। For Private And Personal use only

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86