Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ | कर्माणि पूर्वतपसा किल संचितानि, काले फलन्ति पुरुषस्य यथेह वृक्षाः ॥ दैवं निहत्य कुरु पौरुषमात्मशक्त्या, यत्ने कृते यदि न सिध्यति को दोषः। ३. B कच ननु जनकाधिराजपुत्री, कच दशकन्धरमन्दिरे निवासः । अति स्वलु विषमः पुरा कृताना, भवति हि जन्तुषु कर्मणां विपाकः॥ ३ यदेव कर्म केवलं, पुराकृतं शुभाशुभम् । तदेव पुत्र सार्थकं, भवत्यमुत्र गच्छतः ॥ यतेन धन मिश्छन्ति, मान मिच्छन्ति सेवया । | यद्यपि तरणे किौः सकलमिदं विश्वमुज्ज्वलं विदधे। | भिक्षया भोगमिच्छन्ति, ते दैवेन विदंबिताः ॥ तदपि न पश्यति घूकः पुराकृतं भुज्यते कर्म । | कृतकर्मक्षयो नास्ति, कल्पकोटिशतैरपि । अवश्यमेव भोकव्यं, कृतं कर्म शुभाशुभम् ॥ नैवागच्छति नो यांति, स्वयं जीवा हि पंगुवत् । | कम्मारिभिश्च नीयंते, चतुर्गतिषु लोलुपाः ॥ ३४ त्रिभिर्वस्तिभिर्मासै-स्विभिः पक्षस्तिभिर्दिनैः । अत्युग्रपुण्यपापाना-मिहेव फलमश्नुते ॥ स्वकृतैर्जायते जन्तुः, स्वकृतैरेव वर्धते । सुखदुःखे तथा मृत्यु, स्वकृतरेव विन्दति ॥ पौलस्त्यः कथमन्यदारहरणे दोष न विज्ञातवान् । रामेणापि कथं न हेम हरिणस्यासम्भवो लक्षितः ॥ अश्चिापि युधिष्ठिरेण सहसा प्राप्तो बनर्थः कथम् । प्रत्यासचविपत्तिमूढमनसां प्रायो मतिः क्षीयते ॥ यदात्रा निजमालपट्टलिखितं स्तोकं महद्वा धनं । तस्प्राप्नोति मरुस्थले पि नितरां मेरौ ततो नाधिकम् ॥ तद्धीरो भव वित्तवत्सु कृपणां वृत्ति वृथा मा कृथाः । कूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्यं जलम् ॥ | एक उत्पद्यते जन्तु-रेक एव विपद्यते । कर्माण्यनुभवत्येका, प्रचितानि भवान्तरे ॥ यन्मया परिजनस्याथें कृतं कर्म शुभाशुभम् । एकाकी तेन दोऽहं, गतास्ते फलभोगिनः ॥ | यथा केन चक्रेण, न रथस्य गतिर्भवेत् । एवं पुरुषकारेण, विना देवं न सिध्यति ॥ स्वयं कर्म करोत्यात्मा, स्वयं तत्फलमश्नुते । स्वयं भ्रमति संसारे, स्वयं मोक्षच गच्छति ॥ ३६ १२ १३ १३ नवाकृतिः फलति नैव कुलं न शीलम्, उद्योगिनं पुरुषसिंह मुपैति लक्ष्मी, सुखस्याऽनन्तरं दुःखं दुःखस्याऽनन्तरं सुखम् । विद्यापि नैव न च जन्मकृतापि सेवा। । देवेन देयमिति कापुरुषा वदन्ति । | सुखदुःखौ समानान्तौ चक्रवत् परिवर्तते ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86