Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandit
प्रतिषणसमुद्भूतो, यत्र कर्मफलोदयः ।।यथा धेनुसहस्रपु, वरसो विन्दति मातरम् । | न भूतपूर्वोन चकेन स्टो,हेन्नः कुरंगोन कदापि वार्ता। चिन्त्यते चित्ररूपः स विपाकविचयो मतः ॥ तथा पर्वतं कर्म. कारमनुगच्छति ॥ ।
| तथा पूर्वकृतं कर्म, कर्तारमनुगच्छति ॥ | तथापि तृष्णा रघुनन्दनस्य,विनाशकाले विपरीतबुद्धिः। (संस्थान विचय ध्यान) १४
विपत्तौ किं विष-देन, संपती हर्षणेन किम् । भनामि भूमौ पशवश्न गोष्टे,भार्या गृाद्वारि जनः श्मशाने उत्पाद स्थितिभंगादिपर्याय चणः पृथक् ।। भवितव्यं भवत्येव, कर्मणामीदशी गतिः ॥ | देहश्चितायां परलोकमार्गे, कर्मानुगो गच्छति जीव एकः मेदैर्नामादिमिर्लोकसंस्थानं चिंतयेद् भृशम् ॥
पिता रखाकरो यस्य, लक्ष्मीर्यस्य सहोदरी । | वने जने शत्रजवानिमध्ये, मनाचनन्तस्य बोकस्य, स्थित्युत्पत्तिव्ययात्मनः । । | शङ्खो नोदिति भिक्षार्थी, फलं भाग्यानुसा.तः ॥
महार्णचे पर्वतमस्तके वा। मारुति चिन्तबेद् यत्र, संस्थानविषयः स तु ॥
सुप्तं प्रमरी विषम स्थितं वा, कर्मणा बाते बुद्धिर्न बुद्धया कर्म बाध्यते ।
रन्ति पुण्यानि पुराकृतानि ॥ निपस्य निरूपस्य, सिद्यस्य परमात्मनः ।
मुबुद्धिपि यो रामो, हैम हणिमन्वगात् ॥ चिदानन्दमयस्य स्याद् . ध्यान रूपविवर्जितम् ।
सुखस्य दुःखस्य न कोऽपि दाता, अवश्यं भाविनो भावा, भवन्ति महतामपि ।
पसे ददातीति कुबुद्धिरेषा । माशेरौद्रपरित्यागाद, धर्मशुक्रसमाश्रयात् ।
नसत्वं नीलकण्ठस्य, महाहिशयनं हरेः । | अहं करोमीति वृथाभिमानः, जीवः प्राप्नोति निर्वाणमनन्तसुखमच्युतम् ॥
स्वकर्मसूत्रप्रथितो हिजोकः॥ किं करोति नरः प्राज्ञः, प्रेर्यमाणः स्वकर्मणा । कर्म। | प्रागेव हि मनुष्याणां, बुद्धिः कर्मानुसारिणी ॥ | स हि गगन विहारी कल्मषध्वंसकारी ।
दशशतकरधारी ज्योतिषां मध्यचारी ॥ | देवं फलति सर्वत्र, न विद्या न च पौरुषम् । | असंभव हेममृगस्य जन्म,तथापि रामो लुलुमे मृगाय । विधुरपि विधियोगाद् अस्यते राहुणासौ ।। समुद्रमथनारले भे, हरित ची हसे विषम् । प्रायःसमाप सविपछिकाले,धियोऽपि पुंसां मलिना भवन्ति लिखित मिह बलाटे प्रोग्मितुं का समर्थः ।।
१६
१२
For Private And Personal Use Only

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86