Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18 २७. २५ पत्रं नैव यदा करीरविटपे दोषो वसन्तस्व कि। | पदे पदे च रत्नानि, योजने रसकूपिका । | उपर्युपरि लोकस्य, सर्वो गन्तुं समीहते । नोलूकेन विलोक्यते यदि दिवा सूर्यस्य किं दूषणम् ॥ | भाग्यहीना न पश्यन्ति, बहुरत्ना वसुन्धरा ॥ यतते च यथाशक्रि, न च तद्वर्तते तथा ॥ भारा नैव पतन्ति चातकमुखे मेघस्य किं दूषणं । यदावा निजभानपट्टलिस्वितं तन्मार्जितुं कः चमः॥ | वैद्या वदम्ति कफपित्तमरुविकारान् , सन्ति पुन्नाः सुबहवो, दरिद्राणामनिच्छताम् । ज्योतिर्विदो ग्रहकृतं प्रवदन्ति दोषम्। नास्ति पुत्रः समृद्धाना, विचित्र विधिचेष्टितम् ॥ मझा येन कुक्षालवनियमितो ब्रह्मांढभाण्डोदरे। | भूताभिषा इति भूतविदो वदन्ति, विष्णार्येन दशावतारगहने शिप्तः सदा संकटे ॥ प्राचीनकर्म बलवन्मुनयो वदन्ति ।। | प्रायेण श्रीमतां लोके, भोक्तुं शक्तिर्न विद्यते । रुद्रो येन कपालपाणिपुटके मिक्षाटनं कारितः । कष्टान्यपि हि जीर्यन्ते, दरिद्राणाञ्च सर्वशः । सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ॥ श्रारूढाः प्रशमश्रेणी, श्रुतकेवलिनोऽपि च । भ्राम्यन्तेऽनंतसंसारमहो? दुष्टेन कर्मणा ॥ हसता क्रियते कर्म, रुदता परिभुज्यते । जातः सूर्यकुले पिता दशरथः क्षोणीभुजामग्रणीः । २२ सुखञ्च जायते तेन, दुःखं तेनैव जायते ॥ सीता सत्यपरायणा प्रणयिनी यस्यानुजो लचमणः॥ दोर्दण्डेन समो न चास्ति भुवने प्रत्यक्षविष्णुः स्वयं । सा सा सम्पयते बुद्धिः, सा मतिः सा च भावना । | नालं सुखाय सुहृदो, नालं दुःखाय शत्रवः । रामो येन बिम्बितोऽपि विधिना चाम्ये जनेका कथा॥ सहायास्ताच्शा एव, वादशी भवितव्यता ॥ न च प्रजाऽलमर्थानां, न सुखानामलं धनम् ॥ २३ सत्यानुसारिणी लक्ष्मीः, कीर्तिस्त्यागानुसारिणी। आपदा-मापतन्तीनां, हितोऽप्यायाति हेतुताम् । असुहृत्समुहृयापि, सशत्रुमित्रवानपि । अभ्याससारिणी विद्या, बुद्धिः कर्मानुसारिणी॥ मातृजला हि वत्सस्य, स्तम्भीभवति बन्धने ॥ सुप्रज्ञः प्रज्ञया हीनो देवेन बभते सुखम् ॥ १८ पूर्वदतेषु या विद्या, पूर्वदतेषु यद्धनम् । ब्रजल्यधः प्रयात्युचर्नरः स्वैरेव चेष्टितैः । | दश्यते हि कुले जातो, दर्शनीयः प्रतापवान् । पूर्वदतेषु या भार्या, अने धावति धावति ॥ | अधः कूपस्य खनक उर्व प्रासादकारक;॥ | दुःखं जीवन्सहामात्यो, भवितव्यं हि तत्तथा ॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86