________________
११.]
१.३
अथ चारित्रपरिणामसंपर्कसम्भववतोः शुद्धशुभपरिणामयोरुपादानहानाय फलमालो
चयति—
प्रवचनसारः
-
धम्मेण परिणदप्पा अप्पा जदि सुद्धसंपयोगजुदो । पावदि णिवाणसुहं सुहोवजुत्तो व सग्गसुहं ॥ ११ ॥ 'धर्मेण परिणतात्मा आत्मा यदि शुद्धसंप्रयोगयुतः । प्राप्नोति निर्वाणसुखं शुभोपयुक्तो वा स्वर्गसुखम् ॥ ११ ॥
यदायमात्मा धर्मपरिणतस्वभावः शुद्धोपयोगपरिणतिमुद्वहति तदा निःप्रत्यनीकशक्तितया स्वकार्यकरणसमर्थचारित्रः साक्षान्मोक्षमवाप्नोति । यदा तु धर्मपरिणतस्वभावोऽपि शुभो - पयोगपरिणत्या संगच्छते तदा सप्रत्यनीकशक्तितया स्वकार्यकरणासमर्थः कथंचिद्विरुद्धकार्यकारिचारित्रः शिखितप्तघृतोप सिक्तपुरुषो दाहदुःखमिव स्वर्गसुखबन्धमवाप्नोति । अतः शुद्धोपयोग उपादेयः शुभोपयोगो हेयः ॥ ११ ॥
'जनना,
तो [
॥ १० ॥ अथ वीतरागंसरागचारित्रसंज्ञयोः शुद्धशुभोपयोगपरिणामयोः संक्षेपेण फलं दर्शयति - धम्मेण परिणदप्पा अप्पा धर्मेण परिणतात्मा परिणतस्वरूपः सन्नयमात्मा जदि सुद्ध संपयोगजुदो यदि चेच्छुद्धोपयोगाभिधानशुद्ध संप्रयोग परिणामयुतः परिणतो भवति पावदि णिवाणसुहं तदा निर्वाणसुखं प्राप्नोति । सुहोवजुत्तो व सग्गसुहं शुभोपयोगयुतः परिणतः सन् स्वर्गसुखं प्राप्नोति । इतो विस्तरम् — इह धर्मशब्देनाहिंसालक्षणः सागारानगाररूपंस्तथोत्तमक्षमादिलक्षणो रत्नत्रयात्मको वा, तथा मोहक्षोभरहित आत्मपरिणामः शुद्धवस्तुस्वभावश्चेति गृह्यते । स एव धर्मः पर्यायान्तरेण चारित्रं भण्यते । 'चारितं खलु धम्मो' इति वचनात् । तच्च चारित्रमपहृतसंयमोपेक्षासंयमभेदेन सरागवीतरागभेदेन वा शुभोपयोगशुद्धोपस्वरूप होजाता है । क्योंकि परिणाम द्रव्यका स्वभाव है ॥ १० ॥
आगे शुभपरिणाम और शुद्धपरिणाम ये दोनों चारित्र हैं, इनके फलको कहते हैं— यदि आत्मा शुद्धसंप्रयोगयुतः तदा निर्वाणसुखं प्राप्नोति ] जब आत्मा सहित होता है, तब मोक्षसुखको पाता है। [ वा शुभोपयुक्तः ] और भावोंमें परिणमता है, तब [ स्वर्गसुखं ] स्वर्गोके सुख पाता है । [ धर्मपरिणतात्मा ] धर्मसे परिणमा है, स्वरूप जिसका । जोजान सराग भावोंकर धर्म दो प्रकारका है । जब यह आत्मा वीतराग मता हुआ शुद्धोपयोगभावों में परिणमन करता है, तब कर्मोंसे
'
[६६
मूढबुद्धिके भयो नहीं जासकती । अपने कार्य करनेको समर्थ होजाता है, इसभवति ] नहीं लियेड निज सुख जो मोक्षसुख उसको स्वभाव ही से पाता है, और जब मन, [तस्य प्रदेशा, व्रत, संयमादिरूप सरागभावोंकर परिणमता हुआ. शुभोपयोग
*