________________
१८.1 . .. - प्रवचनसारः -
१५३ त्वस्तित्वभूतद्रव्यवृत्त्यात्मकत्वात्सदविशिष्टो द्रव्यविधायिको गुण एवेति सत्ताद्रव्ययोर्गुणगुणिभावः सिद्ध्यति ॥ १७॥ अथ गुणगुणिनो नात्वमुपहन्ति
णत्थि गुणो त्ति व कोई पजाओ त्तीह वा विणा दई । दबत्तं पुणभावो तम्हा दवं सयं सत्ता ॥ १८ ॥
नास्ति गुण इति वा कश्चित् पर्याय इतीह वा विना द्रव्यम् ।
द्रव्यत्वं पुनर्भावस्तस्माद्रव्यं स्वयं सत्ता ॥ १८॥ न खलु द्रव्यात्पृथग्भूतो गुण इति वा पर्याय इति वा कश्चिदपि स्यात् । यथा सुवर्णात्पृथग्भूतं तत्पीतत्वादिकमिति वा तत्कुण्डलादिकत्वमिति वा । अथ तस्य तु भवतीतिचेत् । “उत्पादव्ययध्रौव्ययुक्तं सत्" इति वचनात् । एवं सति सत्तैव गुणो भवतीत्यर्थः । इति गुणव्याख्यानं गतम् । सदवद्विदं सहावे दव त्ति सदवस्थितं स्वभावे द्रव्यमिति । द्रव्यं परमात्मद्रव्यं भवति । किं कर्तृ । सदिति । केन । अभेदनयेन । कथं भूतम् । सत् अवस्थितम् । का उत्पादव्ययध्रौव्यात्मकखभावे। जिणोवदेसोयं अयं जिनोपदेश इति 'सदवहिदं सहावे दवं दधस्स जो हु परिणामो' इत्यादिपूर्वसूत्रे यदुक्तं तदेवेदं व्याख्यानम् , गुणकथनं पुनरधिकमिति तात्पर्यम् । यथेदं जीवद्रव्ये गुणगुणिनोर्व्याख्यानं कृतं तथा सर्वद्रव्येषु ज्ञातव्यमिति ॥ १७ ॥ .. अथ गुणपर्यायाभ्यां द्रव्यस्याभेदं दर्शयति-~णत्थि नास्ति न विद्यते । स कः । गुणो त्ति व कोई गुण इति कश्चित् । न केवलं गुणः पज्जाओत्तीह वा पर्यायो वेतीह । कथम् । विणा विना । किं विना । दवं द्रव्यमिदानी द्रव्यं कथ्यते दबत्तं पुण भावो द्रव्यत्वमस्तित्वम् । तत्पुनः किं भण्यते । भावः । कोऽर्थः । उत्पादव्ययध्रौव्यात्मकसद्भावः तम्हा दबं सयं सत्ता तस्मादमेदनयेन सत्ता खयमेव द्रव्यं भवतीति । तद्यथा-मुक्तात्मद्रव्ये परमावाप्तिरूपो मोक्षपर्यायः केवलयह [जिनोपदेशः] जिनभगवान्का उपदेश है। भावार्थ-द्रव्यका जो अस्तित्वरूप स्वभावभूत परिणाम है, उसको सत्ता नामका गुण कहते हैं । यह अस्तित्वरूप सत्तागुण द्रव्यसे अभिन्न द्रव्यका स्वभावभूत परिणाम है । और यह सत्ता गुण द्रव्यमें प्रधान है। सत्तामें द्रव्य स्थित रहता है। इसी कारण सत्ता गुणकी प्रधानतासे द्रव्यको संत् कहते हैं, और इस सत्ता गुणसे सत्स्वरूप गुणी द्रव्य जाना जाता है । इस कारण सत्ता गुण है, और द्रव्य गुणी है॥१७॥ आगे गुण-गुणीका भेद दूर करते हैं-[इह] इस जगत्में [द्रव्यं विना] द्रव्यके विना [गुण. इति] गुण ऐसा [वा] अथवा [पर्यायः इति ] पर्याय ऐसा [कश्चित् ] कोई पदार्थ [ नास्ति ] नहीं है। [पुनः] और [द्रव्यत्वं] द्रव्यका अस्तित्व [भावः] उसका स्वभावभूत गुण है, [तस्मात् ] इसलिये [ द्रव्यं ] द्रव्य [स्वयं] आप ही [सत्ता] अस्तित्वरूप सत्ता है। भावार्थ-ऐसा कोई गुण नहीं है, जो. द्रव्यके विना पृथक् रहता
प्र० २०