________________
१७.1
-प्रवचनसारः - अथान्तरङ्गबहिरङ्गत्वेन छेदस्य द्वैविध्यमुपदिशति- .
मरदु व जियदु जीवो अयदाचारस्स णिच्छिदा हिंसा । .. पयदस्स णत्थि बंधो हिंसामेत्तेण समिदस्स ॥ १७॥ .. ।
प्रियतां वा जीवतु वा जीवोऽयताचारस्य निश्चिता हिंसा ।
प्रयतस्य नास्ति बन्धो हिंसामात्रेण समितस्य ॥ १७॥ अशुद्धोपयोगोऽन्तरङ्गच्छेदः, परप्राणव्यपरोपो बहिरङ्गः। तत्र परप्राणन्यपरोपसद्भावे तदसद्भावे वा तदविनाभाविनाप्रयताचारेण प्रसिद्ध्यदशुद्धोपयोगसद्भावस्य सुनिश्चितहिंसाभावप्रसिद्धस्तथा तद्विनाभाविना प्रयताचारेण प्रसिद्ध्यदशुद्धोपयोगासद्भावपरस्य परप्राणव्यपत्यक्त्वा तपोधनैः अशनशयनादिव्यापारः पुनस्त्यक्तो नायाति । ततः कारणादन्तरङ्गक्रोधादिशत्रुनिग्रहार्थ तत्रापि संक्लेशो न कर्तव्य इति ॥ १६ ॥ अथान्तरङ्गबहिरङ्गहिंसारूपेण द्विविधच्छेदमाख्याति-मरदु व जियदु व जीवो अयदाचारस्स णिच्छिदा हिंसा म्रियतां वा जीवतु वा जीवः प्रयत्नरहितस्य निश्चिता हिंसा भवति बहिरङ्गान्यजीवस्य मरणेऽमरणे वा निर्विकारखसंवित्तिलक्षणप्रयत्नरहितस्य निश्चयशुद्धचैतन्यप्राणव्यपरोपणरूपा निश्चयहिंसा भवति । पयदस्स णत्थि बंधो बाह्याभ्यन्तरप्रयत्नपरस्य नास्ति बन्धः । केन । हिंसामेत्तेण द्रव्यहिंसामात्रेण । कथंभूतस्य पुरुषस्य । समिदस्स समितस्य शुद्धात्मखरूपे सम्यगितो गतः परिणतः समितस्तस्य समितस्य । व्यवहारेणेर्यादिपञ्चसमितियुक्तस्य च । अयमत्रार्थः-खस्खभावनानिरूपनिश्चयप्राणस्य विनाशकारणभूता रागादिपरिणतिनिश्चयहिंसा हिंसा भण्यते रागाद्युत्पत्तेक्रियाओंमें प्रवृत्ति है, वह सब निरंतर शुद्धोपयोगरूप संयमकी घातनेवाली हिंसा ही है, इसलिये मुनिको यत्नसे ही रहना योग्य है ॥ १६ ॥ आगे अन्तरङ्ग बहिरङ्गके भेदसे संयमके घातके भी दो भेद हैं, यह दिखाते हैं-[जीवः] दूसरा जीव, [म्रियतां वा] मरे, [जीवतु.वा] अथवा जीवित रहे, [अयताचारस्य] जिस मुनिका आचार यत्नपूर्वक नहीं है, उसके [हिंसा] हिंसा [निश्चिता] निश्चित है, क्योंकि [ समितस्य ] पाँचों समितियोंमें [प्रयतस्य ] यत्नपूर्वक प्रवृत्ति करनेवाले मुनिके [हिंसामात्रेण] बाह्यमें जीवके घातके होने मात्रसे [बन्धः] बन्ध [नास्ति] नहीं होता। भावार्थ-हिंसा दो प्रकारकी है, एक अन्तरङ्ग और दूसरी बहिरङ्ग ज्ञानप्राणकी घात करनेवाली अशुद्धोपयोगरूप प्रवृत्तिको 'अन्तरङ्गहिंसा' कहते हैं। बाह्यजीवके प्राणोंका घात करनेको 'बहिरङ्गहिंसा' कहते हैं। इन दोनोंमें अन्तरङ्गहिंसा बलवती है। क्योंकि बाह्यमें दूसरे जीवका घात हो, या न हो, किन्तु यदि मुनिके यत्नरहित हलन चलनादि क्रिया हो, तो उस मुनिके यत्न रहित आचारसे अवश्यमेव उपयोगकी चंचलता होती है। अतएव अशुद्धोपयोगके होनेसे आत्माके चैतन्य प्राणका घात