________________
३५०
- रायचन्द्र जैनशास्त्रमाला
[ अ० ३, गा० ५७ वं
तेषु व्रतनियमाध्ययनध्यानदानरतत्वप्रणिहितस्य शुभोंपयोगस्यापुनर्भावशून्यकेवलपुण्यापसदप्राप्तिः फलवैपरीत्यं तत्सुदेवमनुजत्वम् ॥ ५६ ॥
अथ कारणवैपरीत्यफलवैपरीत्ये एव व्याख्याति - अविदिपरमत्थेसु य विसयकसायाधिगेसु पुरिसेसु । जु कदं व दत्तं फलदि कुदेवेसु मणुवेसु ॥ ५७ ॥ अविदितपरमार्थेषु च विषयकषायाधिकेषु पुरुषेषु । जुष्टं कृतं वा दत्तं फलति कुदेवेषु मनुजेषु ॥ ५७ ॥
यानि हि छद्मस्थव्यवस्थापितवस्तूनि कारणवैपरीत्यं ये खलु शुद्धात्मपरिज्ञानशून्यतया - नवाप्तशुद्धात्मवृत्तितया चाविदितपरमार्था विषयकषायाधिकाः पुरुषाः तेषु शुभोपयोगात्मकानां जुष्टोपकृतदत्तानां या केवलपुण्यापसदप्राप्तिः फलवैपरीत्यं तत्कुदेवमनुजत्वम् ॥ ५७ ॥ अथ कारणवैपरीत्यात् फलमविपरीतं न सिध्यतीति श्रद्धापयतिजदि ते विसयकसाया पाव त्ति परुविदा व सत्थेसु । हि ते तपबद्ध पुरिसा णित्थारगा होंति ॥ ५८ ॥
Odgo
1
त्मभावनानुकूलं न भवति ततः कारणान्मोक्षं न लभते । सुदेवमनुष्यत्वं लभत इत्यर्थः ॥ ५६ ॥ अथ सम्यक्त्ववतरहित पात्रेषु भक्तानां कुर्देवमनुजत्वं भवतीति प्रतिपादयति - फलदि फलति केषु । कुदेवे मणुवे कुत्सितदेवेषु मनुजेषु । किं कर्तृ । जुङ्कं जुष्टं सेवा कृता कदं व कृतं वा किमपि वैयावृत्त्यादिकम् । दत्तं दत्तं किमप्याहारादिकम् । केषु । पुरिसेसु पुरुषेषु पात्रेषु । किंविशिष्टेषु । अविदिदपरमत्थेसु य अविदितपरमार्थेषु च परमात्मतत्त्वश्रद्धानज्ञानशून्येषु । पुनरपि किंरूपेषु । विसयकसायाधिगेसु विषयकषायाधिकेषु विषयकषायाधीनत्वेन निर्वि षयशुद्धात्मखरूपभावनारहितेषु इत्यर्थः ॥ ५७ ॥ अथ तमेवार्थ प्रकारान्तरेण द्रढयतिफल होता है, वह फल उत्तम देवता उत्तम मनुष्यगतिरूप जानना ॥ ५६ ॥ आगे कारणकी विपरीततासे फलकी विपरीतताको और भी दिखलाते हैं -- [ अविदितपरमार्थेषु ] नहीं जाना है, शुद्धात्म पदार्थ जिन्होंने [च] और [ विषयकषायाधिकेषु ] इन्द्रियोंके विषय तथा क्रोधादि कषाय जिनके अधिक हैं, ऐसे [ पुरुषेषु ] अज्ञानी मनुष्योंकी [ जुष्टं ] बहुत प्रीतिकर सेवा करना, [कृतं ] टहल चाकरी करना, [वा ] अथवा [ दत्तं ] उनको आहारादिकका देना, वह [ कुदेवेषु ] नीच देवोंमें [ मनुजेषु ] नीच मनुष्यों में [ फलति ] फलता है । भावार्थ - जिन अज्ञानी छद्मस्थ जीवोंने विपरीत गुरु स्थापन किये हैं, वे कारण विपरीत हैं, आत्माके जाने विना और आचरण विना परमार्थज्ञानसे रहित हैं, तथा विषय कषायोंके सेवनेवाले हैं । ऐसे गुरुओंकी सेवा भक्ति करना, वैयावृत्त्यका करना, और आहारादिकका देना, इन क्रियाओंसे जो पुण्य होता है, उसका फल नीच देव और नीच मनुष्य होना है ॥ ५७ ॥