Book Title: Pravachansara
Author(s): Kundkundacharya, A N Upadhye
Publisher: Manilal Revashankar Zaveri Sheth

View full book text
Previous | Next

Page 569
________________ प्रवचनसारगाथानां वर्णानुक्रमसूची. Here is given an alphabetically arranged Index of the gāthās of Pravacanasāra. The first No. refers to the Book and the second to the gāthā therein. The number 3. 29 *20 means that it is the 20th additional gāthā, of the version of Jayasena, following the 29th gātkā of the 3rd Book according to Amrtacandra's version. आ १.१३ ३.३४ ३.७२ ३.३६ १.४० आगमचक्खू साहू आगमपुचा दिट्ठी आगमहीणो समणो आगासमणुणिविट्ठ आगासस्सवगाहो आदा कम्ममलिमसो आदा कम्ममलिमसो धरेदि आदा णाणपमाणं आदाय तं पि लिंग आपिच्छ वंधुवग्गं आहारे व विहारे १.५३ २.६० २.२३ २.१ २.४८ २.४१ २.२९ २.५८ १.२३ : ३.१३ १.४१ ३.३१ hox २.७१ अइसयमादसमुत्थं अजधाचारविजुत्तो अढे अजधागहणं अढेसु जो ण मुज्झदि अत्थं अक्खणिवदिदं अस्थि अमुत्तं मुत्तं अत्थित्तणिच्छिदस्स अत्थि त्ति णत्थि त्ति अत्थो खलु दव्वमओ अधिगगुणा सामण्णे अधिवासे व विवासे अपदेसं सपदेसं अपदेसो परमाणू अपयत्ता वा चरिया अपरिच्चत्तसहावेणुप्पाद अप्पडिकुटुं उवधि अप्पडिकुटुं पिंडं अप्पा उवओगप्पा अप्पा परिणामप्पा अन्भुट्ठाणं गहणं अन्भुट्टेया समणा अयदाचारो समणो अरसमरूवमगंधं अरहंतादिसु भत्ती अववददि सासणत्यं अविदिदपरमत्थेसु असुभोवयोगरहिदा असुहोदयेण आदा असुहोवओगरहिदो इंदियपाणो य तधा इहलोगणिरावेक्खो इह विविहलक्खणाणं २.५४ ३.२६ २.५ ३.१७* १.४३ १.५० २.९ २.३७ ३.६२ २.५० ३.२९ *२० | उच्चालियम्हि पाए उदयगदा कम्मंसा २.३३ उप्पजदि जदि गाणं | उप्पादट्टिदिभंगा विजते ३.६३ उप्पादहिदिभंगा ३.१८ उम्पादो पंद्धसो २.८० उप्पादो य विणासो उवओगमओ जीवो उवओगविसुद्धो जो उवओगो जदि हि । उवकुणदि जो वि उवयरणं जिणमग्गे २.६७ । उवरदपावो पुरिसो १.१८ २.८३ १.१५ २.६४ ३.४९ ३.२५

Loading...

Page Navigation
1 ... 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595