Book Title: Pravachansara
Author(s): Kundkundacharya, A N Upadhye
Publisher: Manilal Revashankar Zaveri Sheth

View full book text
Previous | Next

Page 574
________________ ३१० ३३६ ६८ अमृतचन्द्राचार्यदीकान्तर्गतानां खरचितानामुक्तानां च पद्यानां .. वर्णानुक्रमसूची - · पृष्ठावा - आत्मा धर्मः खयमिति ... .... ११६ (१) * आनन्दामृतपूरनिर्भर ... ... ... ३७५ इति गदितमनीचैः ... ३७५ इत्याध्यास्य शुभोपयोग ... इत्युच्छेदात्परपरिणतेः ... १७८ इत्येवं चरणं पुराणपुरुषैः... इत्येवं प्रतिपत्तुराशय ..... जाननप्येष विश्वं ... .... •* जावदिया वयणवहा ... कर्मकाण्ड, ८९४. जैनं ज्ञानं ज्ञेयतत्त्व .... २६८ - ज्ञेयीकुर्वन्नजसा ... २६९ . * गिद्धस्स णिद्धेण ... • २२८ जीवकाण्ड, ६१४. णिद्धा णिद्धण' ... .... • जीवकाण्ड, ६१२. तन्त्रस्यास्य शिखण्डि द्रव्यसामान्यविज्ञान द्रव्यस्य सिद्धौ चरणस्य ... २७० द्रव्याणुसारि चरणं • २६९ द्रव्यान्तरव्यतिकरा ... निश्चित्यात्मन्यधिकृत ... . ११६ - परमानन्दसुधारस * परसमयाणं वयेणं... कर्मकाण्ड, ८९५. वक्तव्यमेव किल ... .... २९५ व्याख्येयं किलें ... ... सर्वव्याप्येकचिद्रूप ... .. हेलोल्लुप्तं महामोह... ... ... ... * The verses marked with asterisk alone are quotations, and the rest are all composed by Amrtacandra in various contexts in his commentary. The manner in which the verse ānandāmrta etc. is introduced perhaps indicates that it is a quotation. ... १७८ २ ३७३

Loading...

Page Navigation
1 ... 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595