________________
३५१
५९.] ..
-प्रवचनसार:यदि ते विषयकषायाः पापमिति प्ररूपिता वा शास्त्रेषु । ..
कथं ते तत्प्रतिबद्धाः पुरुषा निस्तारका भवन्ति ॥ ५८॥ . विषयकषायास्तावत्पापमेव तद्वन्तः पुरुषा अपि पापमेव तद्रक्ता अपि पापानुरक्तत्वात् पापमेव भवन्ति । ततो विषयकषायवन्तः स्वानुरक्तानां पुण्यानुयायिनः कल्प्यन्ते कथं पुनः , संसारनिस्तारणाय । ततो न तेभ्यः फलमविपरीतं सिध्येत् ॥ ५८॥
अथाविपरीतफलकारणं कारणमविपरीतं दर्शयति
उवरदपावो पुरिसो समभावो धम्मिगेसु ससु। गुणसमिदिदोवसेवी हवदि स भागी सुमग्गस्स ॥ ५९॥
उपरतपापः पुरुषः समभावो धार्मिकेषु सर्वेषु । __ गुणसमितितोपसेवी भवति स भागी सुमार्गस्य ॥ ५९ ॥ उपरतपापत्वेन सर्वधर्मिमध्यस्थत्वेन गुणग्रामोपसेवित्वेन च सम्यग्दर्शनज्ञानचारित्र- जदि ते विसयकसाया पाव त्ति परूविदा व सत्थेसु यदि च ते विषयकषायाः पापमिति अरूपिताः शास्त्रेषु किह ते तप्पडिबद्धा पुरिसा णित्थारगा होति कथं ते तत्प्रतिबद्धा विषयकषायप्रतिबद्धाः पुरुषा निस्तारकाः संसारोत्तारका दातृणाम् । न कथमपीति । एतदुक्तं भवति-विषयकषायास्तावत्पापखरूपास्तद्वन्तः पुरुषा अपि पापा एव ते च खकीयभक्तानां दातॄणां पुण्यविनाशका एवेति ।। ५८ ॥ अथ पात्रभूततपोधनलक्षणं कथयति-उपरतआगे कारणकी विपरीततासे उत्तम फलकी सिद्धि नहीं होती, यह कहते हैं-[यदि] जो [ते] वे [विषयकषायाः] स्पर्श आदिक पाँच विषय, क्रोधादि चार कषाय [शास्त्रेषु] सिद्धान्तमें [ पापं] पापरूप हैं, [इति प्ररूपिताः] ऐसे कहे गये हैं, [वा] तो [तत्प्रतिबद्धाः] उन विषय कषायोंसे युक्त हैं, [ते पुरुषाः ] वे पापी पुरुष अपने भक्तोंके [कथं] किस तरह [निस्तारकाः] तारनेवाले [भवन्ति ] हो सकते हैं ? नहीं होसकते । भावार्थ-विषय और कषाय ये दोनों संसारमें बड़े भारी पाप हैं, जो जीव विषय-कषायोंकर पापी हैं, और अपनेको गुरु मानते हैं, अपने भक्तोंको पुण्यात्मा कहते हैं, वे पापी संसारके तारनेवाले कैसे कहलाये जासकते हैं ? उनसे उत्तम फल कैसे सिद्ध होसकता है ? किसी तरह भी नहीं, क्योंकि संसारमें विषय कपाय महापाप हैं । इसलिये विषय और कषायवाले तरन तारन नहीं होसकते ॥५८॥ और उत्तम फलका कारण उत्तम पान दिखलाते हैं-[सः] वह [ पुरुषः] परममुनि [सुमार्गस्य ] रत्नत्रयकी एकतासे एकाग्रतारूप मोक्षमार्गका [भागी ] सेवनेवाला पान [ भवति ] होता है । जोकि [ उपरतपापः ] समस्त विषय कषायरूप पापोंसे रहित हो, [सर्वेषु ] सभी [ धार्मिकेषु ] धर्मोमें [ समभाव:] समदृष्टि हो,