________________
- ७०.] -प्रवचनसार:
३६१ ' अथ सत्संगं विधेयत्वेन दर्शयति
तम्हा समं गुणादो समणो समणं गुणेहिं वा अहियं । अधिवसदु तम्हि णिचं इच्छदि जदि दुक्खपरिमोक्खं ॥ ७० ॥
तस्मात्समं गुणात् श्रमणः श्रमणं गुणैर्वाधिकम् ।
अधिवसतु तत्र नित्यं इच्छति यदि दुःखपरिमोक्षम् ॥ ७० ॥ यतः परिणामस्वभावत्वेनात्मनः सप्तार्चिःसंगतं तोयमिवावश्यं भाविविकारत्वाल्लौकिकसंगात्संयतोऽप्यसंयत एव स्यात् । ततो दुःखमोक्षार्थिना गुणैः समोऽधिको वा श्रमणः संयुक्तश्चापीत्यर्थः ॥ ६९ ॥ अयोत्तमसंसर्गः कर्तव्य इत्युपदिशति-तम्हा यस्माद्धीनसंसर्गाद्गुणहानिर्भवति तस्मात्कारणात् अधिवसदु अधिवसतु तिष्ठतु । स कः कर्ता । समणो श्रमणः । क । तम्हि तस्मिन्नधिकरणभूते णिच्चं नित्यं सर्वकालम् । तस्मिन्कुत्र । समणं श्रमणे लक्षणवशादधिकरणे कर्म पठ्यते । कथंभूते श्रमणे । समं समे समाने । कस्मात् । गुणादो बाह्याभ्यन्तररत्नत्रयलक्षणगुणात् । पुनरपि कथंभूते । अहियं वा स्वस्मादधिके वा । कैः । गुणेहिं मूलोत्तरगुणैः । यदि किम् । इच्छदि जदि इच्छति वाञ्छति यदि चेत् । कम् । दुक्खपरिमोक्खं खात्मोत्यसुखविलक्षणानां नारकादिदुःखानां मोक्षं दुःखपरिमोक्षमिति । अथ विस्तरःयथाग्निसंयोगाजलस्य शीतलगुणविनाशो भवति तथा व्यावहारिकजनसंसर्गात्संयतस्य संयमगुणविनाशो भवतीति ज्ञात्वा तपोधनः कर्ता समगुणं गुणाधिकं वा तपोधनमाश्रयति तदास्य तपोधनस्य यथा शीतलभाजनसहितशीतलजलस्य शीतलगुणरक्षा भवति तथा समगुणसंसर्गाद्गुणरक्षा रहित नहीं हुआ ऐसा भ्रष्ट मुनि लौकिक कहलाता है। ऐसेकी संगति मुनिको त्यागने योग्य है ॥ ६९ ॥ आगे अच्छी संगति करनी चाहिये, ऐसा दिखलाते हैं-[तस्मात्] इस कारणसे, अर्थात् आगके सम्बंधसे जलकी तरह, मुनि भी लौकिककी कुसंगतिसे असंयमी हो जाता है । इससे कुसंगतिको त्यागकर [श्रमणः] उत्तम मुनि [यदि] जो [दुःखपरिमोक्षं] दुःखसे मुक्त हुआ (छूटना) [इच्छति ] चाहता है, तो [गुणात् समं] गुणोंसे अपने समान [वा] अथवा [गुणैः अधिकं ] गुणोंमें अपनेसे अधिककी [श्रमणम् ] श्रमणको [तत्र ] इन दोनोंकी संगतिमें [ अधिवसतु] निवास करना चाहिये । भावार्थ-जो मोक्षाभिलाषी मुनि हैं, उसको चाहिये, कि या तो गुणोंमें अपने समान हों, या अधिक हों, ऐसे दोनोंकी संगति करें, अन्यकी न करें । जैसे शीतल घरके कोनेमें शीतल जलके रखनेसे शीतल गुणकी रक्षा होती है, वह जल अति शीतल हो जाता है, वरफ मिश्रीकी संगतिसे और भी अधिक शीतल हो जाता है, उसी तरह गुणाधिक पुरुषकी संगतिसे गुण बढ़ते हैं, इसलिये सत्संगति करना योग्य है । मुनिको चाहिये, कि पहली अवस्थामें तो पूर्व कही हुई शुभोपयोगसे उत्पन्न प्रवृत्तिको स्वीकार करे, पीछे क्रमसे संयमकी उत्कृष्टतासे परम दशाको धारण करे। इसलिये हे भव्यो ! समस्त वस्तुकी ।
प्र. ४६