________________
-- रायचन्द्रजैनशास्त्रमाला - [अ० ३, गा० ७१श्रमणेन नित्यमेवाधिवसनीयः तथास्य शीतापवरककोणनिहितशीततोयवत्समगुणसंगाद्गुणरक्षा शीततरतुहिनशर्करासंपृक्तशीततोयवत् गुणासंगात् गुणवृद्धिः ॥ ७० ॥ "इत्यध्यास्य शुभोपयोगजनितां कांचित्प्रवृत्तिं यतिः सम्यक् संयमसौष्ठवेन परमां कामन्निवृत्तिं क्रमात् । हेलाक्रान्तसमस्तवस्तुविसरप्रस्ताररम्योदयां ज्ञानानन्दमयी दशामनुभवत्वेकान्ततः शाश्वतीम्" ॥ इति शुभोपयोगप्रज्ञापनम् । अथ पञ्चरत्नम् । “तत्रस्यास्य शिखण्डिमण्डनमिव प्रद्योतयत्सर्वतो द्वैतीयीकमथाहतो भगवतः संक्षेपतः शासनम् । व्याकुर्वजगतो विलक्षणपथां संसारमोक्षस्थितिं जीयात्संप्रति पञ्चरत्नमनघं सूत्रैरिमैः पञ्चभिः" ॥ अथ संसारतत्त्वमुद्घाटयति
जे अजधागहिदत्था एदे तच त्ति णिच्छिदा समये। अचंतफलसमिद्धं भमंति ते तो परं कालं ॥ ७१॥
ये अयथागृहीतार्था एते तत्त्वमिति निश्चिताः समये ।
अत्यन्तफलसमृद्धं भ्रमन्ति ते अतः परं कालम् ॥ ७१ ॥ ये स्वयमविवेकतोऽन्यथैव प्रतिपद्यानित्थमेव तत्त्वमिति निश्चयमारचयन्तः सततं । भवति । यथा च तस्यैव जलस्य कर्पूरशर्करादिशीतलद्रव्यनिक्षेपे कृते सति शीतलगुणवृद्धिर्भवति तथा निश्चयव्यवहाररतत्रयंगुणाधिकसंसर्गाद्गुणवृद्धिर्भवतीति सूत्रार्थः ॥ ७० ॥ इतःपरं पञ्चमस्थले संक्षेपेण संसारखरूपस्य मोक्षखरूपस्य च प्रतीत्यर्थं पञ्चरत्नभूतगाथापञ्चकेन व्याख्यानं करोति-तद्यथा--अथ संसारखरूपं प्रकटयति-अत्यन्तफलसमृद्धं भ्रमन्ति न विद्यतेऽन्त इत्यत्यन्तं ते परं कालं द्रव्यक्षेत्रकालभवभावपञ्चप्रकारसंसारपरिभ्रमणरहितशुद्धात्मस्वरूपभावनाच्युताः सन्तः परिभ्रमन्ति । कम् । परं कालं अनन्तकालम् । कथंभूतम् । नारकादिदुःखप्रकाशनेवाली केवलज्ञानानन्दमयी अविनाशी अवस्थाको सब तरहसे पाकर अपने अतीन्द्रिय सुखको अनुभवो ॥ ७० ॥ इस प्रकार यह शुभोपयोगका अधिकार पूर्ण हुआ। आगे पंच रत्नोंको पाँच गाथाओंसे कहते हैं । ये पंच रत्न इस सिद्धान्तके मुकुट हैं, और भगवन्तके अनेकान्तमतको संक्षेपसे कहते हैं, और संसार मोक्षकी स्थितिको प्रगट करते हैं, इसलिये ये पंच रत्न जयवन्ते होवें । संसारतत्त्व १, मोक्षतत्त्व २, मोक्षतत्त्वका साधन ३, मोक्षतत्त्वसाधन सर्वमनोरथस्थान कथन ४, और शिष्यजनोंको शास्त्र-पठनका लाभ ५, ये पाँच रत्न हैं। आगे पाँचोंमें से प्रथम ही संसारतत्त्वको कहते हैं-[थे] जो पुरुप [समये] जिनमतमें द्रव्यलिंग अवस्था धारणकर तिष्ठते भी हैं, लेकिन [अयथागृहीतार्थाः] अन्यथा पदार्थोका स्वरूप ग्रहण करते हुए [ एते तत्त्वं] जो पदार्थ हमने जानलिये हैं, ये ही वस्तुका स्वरूप है, [इति] ऐसा मिथ्यापना मानकर [निश्चिताः] निश्चय कर वैठे हैं, [ते] ऐसे वे श्रमणाभास मुनि [अतः] इस वर्तमानकालसे. आगे [अत्यन्तफलसमृद्धं] अनन्तभ्रमणरूपी.फलकर पूर्ण [ परं कालं]