Book Title: Pravachansara
Author(s): Kundkundacharya, A N Upadhye
Publisher: Manilal Revashankar Zaveri Sheth
View full book text
________________
३५४
• रायचन्द्रजैनशास्त्रमाला
अभ्युत्थानं ग्रहणमुपासनं पोषणं च सत्कारः । अञ्जलिकरणं प्रणामो भणितमिह गुणाधिकानां हि ॥ ६२ ॥ खतोऽधिकगुणानामभ्युत्थानग्रहणोपासनपोषणसत्काराञ्जलिकरणप्रणामप्रवृत्तयो
श्रमणानां न प्रतिषिद्धाः ॥ ६२ ॥
PA
[अ० ३, गा० ६३
अथ श्रमणाभासेषु सर्वाः प्रवृत्तीः प्रतिषेधयति -
अभुट्ठेया समणा सुत्तत्थविसारदा उवासेया । संजमतवणाणड्डा पणिवदणीया हि समणेहिं ॥ ६३ ॥ अभ्युत्थेयाः श्रमणाः सूत्रार्थविशारदा उपासेयाः । संयमतपोज्ञानाढ्याः प्रणिपतनीया हि श्रमणैः ॥ ६३ ॥
1
1
गाणं हि गुणाधिकतपोधनानां हि स्फुटम् । किं भणितम् । अब्भुङ्काणं गहणं उवासणं पोसणं च सकारं अंजलिकरणं पणमं अभ्युत्थानग्रहणोपासनपोषणसत्काराञ्जलिकरणप्रणामादिकम् । अभिमुखगमनमभ्युत्थानम्, ग्रहणं स्वीकारः, उपासनं शुद्धात्मभावनासहकारिकारणनिमित्तं सेवा, तदर्थमेवाशन शयनादिचिन्ता पोषणम्, भेदाभेदरत्नत्रय गुण प्रकाशनं सत्कारः, बद्धाञ्जलिनमस्कारोऽञ्जलिकरणम्, नमोऽस्त्वितिवचनव्यापारः प्रणाम इति ॥ ६२ ॥ अथाभ्यागतानां तदेवाभ्युत्थानादिकं प्रकारान्तरेण निर्दिशति - अब्भुडेया यद्यपि चारित्र - गुणेनाधिका न भवन्ति तपसा वा तथापि सम्यग्ज्ञानगुणेन ज्येष्ठत्वाच्छ्रुत विनयार्थमभ्युत्थेयाः अभ्युत्थेया अभ्युत्थानयोग्या भवन्ति । के ते । समणा निर्ग्रन्थाचार्याः । किंविशिष्टाः । सुत्तत्थविसारदा विशुद्धज्ञान दर्शनखभावपरमात्मतत्त्वप्रभृत्यने कान्तात्मकपदार्थेषु वीतरागसर्वज्ञप्रणीतमार्गेण प्रमाणनयनिक्षेपैर्विचारचतुरचेतसः सूत्रार्थविशारदाः । न केवलमभ्युत्थेयाः उवासेया परमचिज्योतिः परमात्मपदार्थपरिज्ञानार्थमुपासेयाः परमभक्त्या सेवनीयाः । संजम - तवणाणा पणिवदणीया हि संयमतपोज्ञानाढ्याः प्रणिपतनीयाः हि स्फुटं बहिरङ्गेन्द्रियसंयमप्राणसंयमबलेनाभ्यन्तरे स्वशुद्धात्मनि यत्नपरत्वं संयमः । बहिरङ्गानशनादितपोबलेनाभ्यन्तरे परद्रव्येच्छानिरोधेन च खखरूपे प्रतपनं विजयनं तपः । बहिरङ्गपरमागमाभ्यासेनाभ्यन्तरे स्वसंवेदनज्ञानं सम्यग्ज्ञानम् । एवमुक्तलक्षणैः संयमतपोज्ञानैराढ्याः परिपूर्णा यथासंभवं प्रतिवन्दनीयाः । कैः । समणेहिं श्रमणैरिति । अत्रेदं तात्पर्यम् — ये बहुश्रुता अपि चारित्राधिका न भवन्ति तेऽपि परमागमाभ्यासनिमित्तं यथायोग्यं वन्दनीयाः । द्वितीयं च कारणम्, सम्यक्त्वे ज्ञाने च पूर्वमेव दृढतराः अस्य तु नवतरतपोधनस्य सम्यक्त्वे ज्ञाने चापि दायै नास्ति सामने आते हुए देखकर उठके खड़ा होके सामने जाना, [ ग्रहणं ] बहुत आदरसे आइये, आइये, ऐसे उत्तम वचनोंकर अंगीकारकर [उपासनं] सेवा करना, [पोषणं ] अन्नपानादिकर पोषना, [ सत्कारं ] गुणोंकी प्रशंसाकर उत्तम वचन कहना, [ अञ्जलिकरणं ] विनयसे हाथ जोड़ना, [च] और [ प्रणामं ] नमस्कार करना योग्य है ।

Page Navigation
1 ... 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595