________________
- रायचन्द्रजैनशास्त्रमाला- [अ० ३, गा० ६५अथ श्रामण्येन सममननुमन्यमानस्य विनाशं दर्शयति
अववददि सालणत्थं लमणं दिहा पदोसदो जो हि । किरियानु णाणुषण्णदि हवदि हि सो णचारित्तो ॥६५॥
अपवदति शासनस्थं श्रमणं दृष्ट्वा प्रद्वेषतो यो हि ।
क्रियासु नानुमन्यते भवति हि स नष्टचारित्रः ॥६५॥ श्रमणं शासनस्थमपि प्रद्वेषादपवदतः क्रियास्वननुमन्यमानस्य च प्रद्वेषकषायितत्त्वाचारित्रं नश्यति ॥६५॥ भूतान् । जिणक्खादे वीतरागसर्वज्ञेनाख्यातान् दिव्यध्वनिना प्रणीतान् गणधरदेवैर्ग्रन्थविरचितानित्यर्थः ।। ६४ ॥ अथ मार्गस्थश्रमणदूषणे दोषं दर्शयति-अववददि अपवदति दूषयत्यपवादं करोति । स कः । जो हि यः कर्ता हि स्फुटम् । कम् । समणं श्रमणं तपोधनम् । कथंभूतम् । सासणत्थं शासनस्थं निश्चयव्यवहारमोक्षमार्गस्थम् । कस्मात् । पदोसदो निर्दोषिपरमात्मभावनाविलक्षणात् । प्रद्वेषात्कषायात् । किं कृत्वा पूर्वम् । दिट्ठा दृष्ट्वा अपवदते । न केवलं अपवदते। णाणुमण्णदि नानुमन्यते । कासु विषयासु । किरियासु यथायोग्यं वन्दनादिक्रियासु हवदि हि सो भवति हि स्फुटं सः । किंविशिष्टः । णहचारित्तो कथंचिदतिप्रसंगान्नष्टचारित्रो भवतीति । तथाहि-मार्गस्थतपोधनं दृष्ट्वा यदि कथंचिन्मात्सर्यवशादोषग्रहणं करोति तदा चारित्रभ्रष्टो भवति स्फुटं पश्चादात्मनिन्दां कृत्वा वर्तते तदा दोषो नास्ति कालान्तरे वा निवर्तते तथापि दोषो नास्ति । यदि पुनस्तत्रैवानुबन्धं कृत्वा तीनकषायवशादतिप्रसंगं करोति तदा चारित्रभ्रष्टो भवतीत्ययं भावार्थः । बहुश्रुतैरल्पश्रुततपोधनानां दोषो न ग्राह्यस्तैरपि तपोधनैः किमपि पाठमात्रं गृहीत्वा तेषां दोषो न ग्राह्यः किंतु किमपि सारपदं गृहीत्वा स्वयं भावनैव कर्तव्या । कस्मादिति चेत् । रागद्वेषोत्पत्तौ सत्यां बहु मुनि सिद्धान्तोंमें महापुरुषोंने कहा है। भावार्थ-जो सिद्धान्तका जाननेवाला भी है, संयमी तपस्वी भी है, लेकिन सर्वज्ञप्रणीत जीवादिक पदार्थों का श्रद्धान नहीं करता, इसीसे वह श्रमणाभास कहा जाता है । ६४ ॥ आगे यथार्थ मुनिपद सहित मुनिकी जो क्रिया विनयादि नहीं करता, वह चारित्रसे रहित है, ऐसा दिखलाते हैं-[यः] जो मुनि [शासनस्थं ] भगवंतकी आज्ञामें प्रवृत्त [श्रमणं] उत्तम मुनिको [ दृष्ट्वा ] देखकर [प्रद्वेषतः ] द्वेष भावसे [ हि ] निश्चयकर [अपवदति ] अनादर कर बुराई करता है, [क्रियासु] और पूर्वोक्त विनयादि क्रियाओंमें [न अनुमन्यते ] नहीं प्रसन्न होता, [स] वह द्वेषी अविनयी मुनि [हि] निश्चयसे [ नष्टचारित्रः] चारित्र रहित [भवति] है। भावार्थ-जो कोई मुनि दूसरे जिनमार्गी मुनिको देखकर द्वेष भावसे निन्दा करता है,.,निरादर करता है, वह कषाय भावोंकी परिणतिसे नष्ट-7