Book Title: Pravachansara
Author(s): Kundkundacharya, A N Upadhye
Publisher: Manilal Revashankar Zaveri Sheth

View full book text
Previous | Next

Page 503
________________ - रायचन्द्रजैनशास्त्रमाला- [अ० ३, गा० ६५अथ श्रामण्येन सममननुमन्यमानस्य विनाशं दर्शयति अववददि सालणत्थं लमणं दिहा पदोसदो जो हि । किरियानु णाणुषण्णदि हवदि हि सो णचारित्तो ॥६५॥ अपवदति शासनस्थं श्रमणं दृष्ट्वा प्रद्वेषतो यो हि । क्रियासु नानुमन्यते भवति हि स नष्टचारित्रः ॥६५॥ श्रमणं शासनस्थमपि प्रद्वेषादपवदतः क्रियास्वननुमन्यमानस्य च प्रद्वेषकषायितत्त्वाचारित्रं नश्यति ॥६५॥ भूतान् । जिणक्खादे वीतरागसर्वज्ञेनाख्यातान् दिव्यध्वनिना प्रणीतान् गणधरदेवैर्ग्रन्थविरचितानित्यर्थः ।। ६४ ॥ अथ मार्गस्थश्रमणदूषणे दोषं दर्शयति-अववददि अपवदति दूषयत्यपवादं करोति । स कः । जो हि यः कर्ता हि स्फुटम् । कम् । समणं श्रमणं तपोधनम् । कथंभूतम् । सासणत्थं शासनस्थं निश्चयव्यवहारमोक्षमार्गस्थम् । कस्मात् । पदोसदो निर्दोषिपरमात्मभावनाविलक्षणात् । प्रद्वेषात्कषायात् । किं कृत्वा पूर्वम् । दिट्ठा दृष्ट्वा अपवदते । न केवलं अपवदते। णाणुमण्णदि नानुमन्यते । कासु विषयासु । किरियासु यथायोग्यं वन्दनादिक्रियासु हवदि हि सो भवति हि स्फुटं सः । किंविशिष्टः । णहचारित्तो कथंचिदतिप्रसंगान्नष्टचारित्रो भवतीति । तथाहि-मार्गस्थतपोधनं दृष्ट्वा यदि कथंचिन्मात्सर्यवशादोषग्रहणं करोति तदा चारित्रभ्रष्टो भवति स्फुटं पश्चादात्मनिन्दां कृत्वा वर्तते तदा दोषो नास्ति कालान्तरे वा निवर्तते तथापि दोषो नास्ति । यदि पुनस्तत्रैवानुबन्धं कृत्वा तीनकषायवशादतिप्रसंगं करोति तदा चारित्रभ्रष्टो भवतीत्ययं भावार्थः । बहुश्रुतैरल्पश्रुततपोधनानां दोषो न ग्राह्यस्तैरपि तपोधनैः किमपि पाठमात्रं गृहीत्वा तेषां दोषो न ग्राह्यः किंतु किमपि सारपदं गृहीत्वा स्वयं भावनैव कर्तव्या । कस्मादिति चेत् । रागद्वेषोत्पत्तौ सत्यां बहु मुनि सिद्धान्तोंमें महापुरुषोंने कहा है। भावार्थ-जो सिद्धान्तका जाननेवाला भी है, संयमी तपस्वी भी है, लेकिन सर्वज्ञप्रणीत जीवादिक पदार्थों का श्रद्धान नहीं करता, इसीसे वह श्रमणाभास कहा जाता है । ६४ ॥ आगे यथार्थ मुनिपद सहित मुनिकी जो क्रिया विनयादि नहीं करता, वह चारित्रसे रहित है, ऐसा दिखलाते हैं-[यः] जो मुनि [शासनस्थं ] भगवंतकी आज्ञामें प्रवृत्त [श्रमणं] उत्तम मुनिको [ दृष्ट्वा ] देखकर [प्रद्वेषतः ] द्वेष भावसे [ हि ] निश्चयकर [अपवदति ] अनादर कर बुराई करता है, [क्रियासु] और पूर्वोक्त विनयादि क्रियाओंमें [न अनुमन्यते ] नहीं प्रसन्न होता, [स] वह द्वेषी अविनयी मुनि [हि] निश्चयसे [ नष्टचारित्रः] चारित्र रहित [भवति] है। भावार्थ-जो कोई मुनि दूसरे जिनमार्गी मुनिको देखकर द्वेष भावसे निन्दा करता है,.,निरादर करता है, वह कषाय भावोंकी परिणतिसे नष्ट-7

Loading...

Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595