Book Title: Pravachansara
Author(s): Kundkundacharya, A N Upadhye
Publisher: Manilal Revashankar Zaveri Sheth

View full book text
Previous | Next

Page 495
________________ ३४८ -- रायचन्द्रजैनशास्त्रमाला - [अ० ३, गा० ५५सद्भावात्प्रवर्तमानोऽपि स्फटिकसंपर्केणार्कतेजस इवैधसां रागसंयोगेनाशुद्धात्मनोऽनुभवाक्रमतः परमनिर्वाणसौख्यकारणत्वाच मुख्यः ॥ ५४॥ अथ शुभोपयोगस्य कारणवैपरीत्यात् फलवैपरीत्यं साधयति--- रागो पसत्थभूदो वत्थुविसेसेण फलदि विवरीदं । णाणाभूमिगदाणिह बीजाणिव सस्सकालम्हि ॥ ५५ ॥ रागः प्रशस्तभूतो वस्तुविशेषेण फलति विपरीतम् । नानाभूमिगतानीह बीजानीव सस्यकाले ॥ ५५॥ यथैकेषामपि बीजानां भूमिवैपरीत्यान्निष्पत्तिवैपरीत्यं तथैकस्यापि प्रशस्तरागलक्षणस्य द्वयेन परिणतानां गृहस्थानामात्माश्रितनिश्चयधर्मस्यावकाशो नास्ति वैयावृत्त्यादिधर्मेण दुर्ध्यानवञ्चना भवति तपोधनसंसर्गेण निश्चयव्यवहारमोक्षमार्गोपदेशलाभो भवति । ततश्च परंपरया निर्वाणं लभत इत्यभिप्रायः ॥ ५४ ॥ एवं शुभोपयोगितपोधनानी शुभानुष्ठानकथनमुख्यतया गाथाष्टकेन द्वितीयस्थलं गतम् । इत ऊर्ध्व गाथाषटुपर्यन्तं पात्रापात्रपरीक्षामुख्यत्वेन व्याख्यानं करोति । अथ शुभोपयोगस्य पात्रभूतवस्तुविशेषात्फलविशेषं दर्शयति-फलदि फलति फलं ददाति । स कः । रागो रागः । कथंभूतः । पसत्थभूदो प्रशस्तभूतो दानपूजादिरूपः । किं फलति । विवरीदं विपरीतमन्यादृशं भिन्नभिन्नफलम् । केन कारणभूतेन । वत्थुविसेसेण जघन्यमध्यमोत्कृष्टभेदभिन्नपात्रभूतवस्तुविशेषेण । अत्रार्थे दृष्टान्तमाह-णाणाभूमिगदाणिह बीजाणिव सरसकालम्हि नानाभूमिगतानीह बीजानि इव सस्यकाले धान्यनिष्पत्तिकाल इति । अयमत्रार्थः-यथा जघन्यमध्यमोत्कृष्टभूमिवशेन तान्येव बीजानि भिन्नभिन्नफलं प्रयच्छन्ति तथा स एव बीजस्थानीयशुभोपयोगो भूमिस्थानीयपात्रभूतवस्तुविशेषेण भिन्नभिन्नफलं ददाति । तेन किं सिद्धम् । यदा पूर्वसूत्रकथितन्यायेन सम्यक्त्वपूर्वकः शुभोपयोगो भवति तदा मुख्यवृत्त्या महाविरतिका तो अभाव है, इसलिये शुद्धात्माचरणकी थिरताके प्रकाशका अभाव है, इसीकारण कषायोंके उदयसे मुख्य है। यह शुभोपयोग रागके संयोगसे गृहस्थके शुद्धात्माके अनुभवसे परम्परा मोक्षका कारण होता है। जैसे स्फटिकमणिका सम्बंधसे ईंधनमें सूर्यसे आग परम्पराकर प्रगट होती है, उसी प्रकार गृहस्थके यह शुभोपयोग परम्परा मोक्षका कारण है ॥५४॥ आगे इस शुभोपयोगके कारणकी विपरीततासे फलकी विपरीतता सिद्ध होती है-[प्रशस्तभूतः] शुभरूप [ रागः] रागभाव अर्थात् शुभोपयोग [ वस्तुविशेषेण ] पुरुषके भेदकर [ विपरीतं ] विपरीत कार्यको [फलति] फलता है, जैसे [ सस्यकाले] खेतीके समयमें [ नानाभूमिगतानि ] नानाप्रकारकी खोटी भूमिमें डाले हुए [ हि ] निश्चयसे [ बीजानि इव] वीज धान्य विपरीत फलको करते हैं, । भावार्थ-कोई कोई भूमियाँ ऐसी खराव हैं, कि जिनमें उपजनेके लिये बोया गया अन्न खराब होजाता है, उसी तरह यह शुभोपयोग

Loading...

Page Navigation
1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595