________________
३३. ]
प्रवचनसारः
त्यनुभूतिवृत्तिस्वरूपसम्यग्दर्शनज्ञानचारित्रपरिणतिप्रवृत्तदृशिज्ञप्तिवृत्तिरूपात्मतत्त्वैकाग्र्याभावात् शुद्धात्मतत्त्वप्रवृत्तिरूपं श्रामण्यमेव न स्यात् । अतः सर्वथा मोक्षमार्गापरनाम्नः श्रामण्यस्य सिद्धये भगवदर्हत्सर्वज्ञोपज्ञे प्रकटानेकान्त केतने शब्दब्रह्मणि निष्णातेन मुमुक्षुणा भवितव्यम् ॥ ३२ ॥
अथागमहीनस्य मोक्षाख्यं कर्मक्षपणं न संभवतीति प्रतिपादयति-— आगमहीणी समणो णेवप्पाणं परं वियाणादि ।
३२१
अविजाणतो अट्ठे खवेदि कम्माणि किध भिक्खू ॥ ३३ ॥ आगमहीनः श्रमणो नैवात्मानं परं विजानाति । अविजानन्नर्थान् क्षपयति कर्माणि कथं भिक्षुः ॥ ३३ ॥
!
न खल्वागममन्तरेण परात्मज्ञानं परमात्मज्ञानं वा स्यात् न च परात्मज्ञानशून्यस्य परमात्मज्ञानशून्यस्य वा मोहादिद्रव्यभावकर्मणां ज्ञप्तिपरिवर्तरूपकर्मणां वा क्षपणं स्यात् । तथाहि न तावन्निरागमस्य निरवधिभवापगाप्रवाह वाहि महामोह मलमलीमसस्यास्य जगतः भवति । तथाहि—जीवभेदकर्मभेदप्रतिपादकागमाभ्यासाद्भवति न केवलमभ्यासात्तथैवागमपदे सारभूताच्चिदानन्दैकपरमात्मतत्त्वप्रकाशकादध्यात्माभिधानात्परमागमाच्च पदार्थ परिच्छित्तिर्भवति आगमचेट्ठा तदो जेट्टा ततः कारणादेव मुक्तलक्षणागमपरमागमे च चेष्टा प्रवृत्तिः ज्येष्ठा प्रशस्येत्यर्थः ॥ ३२ ॥ अथागमपरिज्ञानहीनस्य कर्मक्षपणं न भवतीति प्ररूपयति— आगमहीणो समणो णेवप्पाणं परं वियाणादि आगमहीनः श्रमणो नैवात्मानं परं वा विजानाति अविजाणतो अट्ठे अविजानन्नर्थान्परमात्मादिपदार्थान् खवेदि कम्माणि किध भिक्खू क्षपयति कर्माणि कथं भिक्षुर्न कथमपि इति । इतो विस्तरः- “गुणजीवाकिस तरह हो सके ? नहीं होता । इससे यह बात सिद्ध हुई, कि जिसका दूसरा नाम मोक्षमार्ग है, ऐसा जो यह मुनिपद है, उसकी सिद्धिके निमित्त अर्हत सर्वज्ञ कथित प्रगट अनेकान्त ध्वजासहित ब्रह्मरूप सिद्धांत मुक्तिवांछक पुरुषोंकर आदर करने योग्य है । सिद्धान्तके अभ्याससे पदार्थों का निश्चय होता है, उस निश्चयसे एकाग्रता होती है, उस एकाग्रतासे मुनिपद होता है, मुनिपद और मोक्षमार्ग एक है । इस कारण मोक्षाभिलापीको आगमका अभ्यास करना उचित है ॥ ३२ ॥ आगे आगमसे जो रहित है, उसके मोक्षरूप कर्मोकी क्षपणा (क्षय) नहीं होती, यह कहते हैं - [ आगमहीनः श्रमणः ] सिद्धान्तकर रहित मुनि [ आत्मानं ] नोकर्म, द्रव्यकर्म, भावकर्मसे रहित शुद्ध जीवद्रव्यको और [ परं ] पर शरीरादि द्रव्य भाव कर्मो को [ नैव ] निश्चयकर नहीं [विजानाति ] जानता है, और [ अर्थात् ] जीव अजीवादि पदार्थोको [ अविजानन् ] नहीं जानता हुआ [ भिक्षुः ] मुनि [कर्माणि ] द्रव्यभावरूप समस्त [ कथं ] कैसे [ क्षपयति ] नाश कर सकता है । भावार्थ - जिस
प्र० ४१