________________
३३६
- रायचन्द्रजैनशास्त्रमाला - [ अ० ३, गा० ४३
परिणतस्यात्मनो यदात्मनिष्ठत्वे सति संयतत्वं तत्पानकवदनेकात्मकस्यैकस्यानुभूयमानतायामपि समस्तपरद्रव्यपरावर्तत्वादभिव्यक्तैकाग्र्य लक्षणश्रामण्यापरनामा मोक्षमार्ग एवावगन्तव्यः । तस्य तुः सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग इति भेदात्मकत्वात्पर्यायप्रधानेन व्यवहारनयेनैकाग्र्यं मोक्षमार्ग इत्यभेदात्मकत्वाद्द्रव्यप्रधानेन निश्चयनयेन विश्वस्यापि भेदाभेदात्मकत्वात्तदुभयमिति प्रमाणेन प्रज्ञप्तिः । “इत्येवं प्रतिपत्तुराशयवशादेकोऽप्यनेकीभवंस्त्रैलक्षण्यमथैकतामुपगतो मार्गोऽपवर्गस्य यः । द्रष्टृज्ञातृनिबद्धवृत्तिमचलं लोकस्तमास्कन्दता'दास्कन्दत्यचिराद्विकाशमतुलं येनोल्लसन्त्याश्चितेः " ॥ ४२ ॥
अथानैकाग्र्यस्य मोक्षमार्गत्वं विघटयति
मुज्झदि वा रज्जदि वा दुस्सदि वा दवमण्णमासेज । जदि समणो अण्णाणी बज्झदि कम्मेहिं विविहेहिं ॥ ४३ ॥
'चेत्युक्तखरूपं सम्यग्दर्शनज्ञानचारित्रत्रयं पानकवदनेकमप्यभेदनयेनैकं यत् तत्सविकल्पावस्थायां 'व्यवहारेणैकाग्र्यं भण्यते । निर्विकल्पसमाधिकाले तु निश्चयेनेति तदेव च नामान्तरेण परम'साम्यमिति तदेव परमसाम्यं पर्यायनामान्तरेण शुद्धोपयोगलक्षणः श्रामण्यापरनामा मोक्षमार्गो ज्ञातव्य इति । तस्य तु मोक्षमार्गस्य सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग इति भेदात्मकत्वापर्यायप्रधानेन व्यवहारनयेन निर्णयो भवति । एकाग्र्यं मोक्षमार्ग इत्यभेदात्मकत्वात् द्रव्यप्रधा नेन निश्चयनयेन निर्णयो भवति । समस्तवस्तुसमूहस्यापि भेदाभेदात्मकत्वान्निश्चयव्यवहारमोक्ष- मार्गद्वयस्यापि प्रमाणेन निश्चयो भवतीत्यर्थः ॥ ४२ ॥ एवं निश्चयव्यवहारसंयमप्रतिपादन - मुख्यत्वेन तृतीयस्थले गाथाचतुष्टयं गतम् । अथ यः स्वशुद्धात्मन्येकाग्रो न भवति तस्य
यसे भेद लिये हुए है, तो भी तीनों भावोंका एक संयमरूप पर्याय है, इसलिये एकरूप है, एकरूप संयमभाव सब परद्रव्यसे रहित है, प्रगट एकाग्रतारूप मुनिपद है, और यही 'मोक्षमार्ग जानना । उस मोक्षमार्गको जो दर्शनज्ञान चारित्र ऐसे भेदकर कहना है, यह भेदस्वरूप पर्यायकी विवक्षाकर व्यवहारनयसे है, और एकाग्रतारूप मोक्षमार्ग ऐसा जो 'कथन है, वह अभेदस्वरूप द्रव्यार्थिककी विवक्षाकर निश्चयनयसे जानना । जितने कुछ 'पदार्थ' संसारमें हैं, वे सब भेद अभेदस्वरूप हैं । इसलिये भेदकर कहना वह व्यवहार है, और अभेदकर कहना वह निश्चय है, इन दोनोंकी सिद्धि प्रमाणसे होती है । यह मोक्षमार्ग निश्चयकर एक है, व्यवहारकर अनेक होजाता है, ज्ञान, दर्शन, चारित्र, इन तीन भेदों को लिए हुए यद्यपि अनेक है, तो भी एकाग्रताकर एक है । ऐसा एक अनेकस्वरूप
·
यह मोक्षमार्ग ज्ञातापुरुषोंके विचारसे सिद्ध हुआ है। ऐसे मोक्षमार्गको हे जगत्के भव्यजीवो ! तुम अंगीकार करो, जिससे कि यह चिदानंद अपने अनंत प्रकाशको प्राप्त `होवे ॥ ४२॥ आगे जिसके एकाग्रता नहीं है, उसके मोक्षमार्ग भी नहीं, यह कहते हैं - [ यदि ] जो [ अज्ञानी ] आत्मज्ञानसे रहित [ श्रमणः ] मुनि [ अन्यत्