Book Title: Pravachansara
Author(s): Kundkundacharya, A N Upadhye
Publisher: Manilal Revashankar Zaveri Sheth

View full book text
Previous | Next

Page 479
________________ ३३२ - रायचन्द्रजैनशास्त्रमाला [अ० ३, गा० ४०* २१ - MCC अथागमज्ञानतत्त्वार्थश्रद्धानसंयतत्वयौगपद्यात्मज्ञानयौगपद्यं साधयतिपंचसमिदो तिगुत्तो पंचेंद्रियसंवुडो जिदकसाओ । दंसणणाणसमग्गो समणो सो संजदो भणिदो ॥ ४० ॥ पञ्चसमितस्त्रिगुप्तः पञ्चेन्द्रियसंवृतो जितकषायः । दर्शनज्ञानसमग्रः श्रमणः स संयतो भणितः ॥ ४० ॥ यः खल्वनेकान्तकेतनागमज्ञानबलेन सकलपदार्थज्ञेयाकारकरम्बित विशदै कज्ञानाकारमात्मानं श्रद्दधानोऽनुभवंश्वात्मन्येव नित्यनिश्चलां वृत्तिमिच्छन् समितिपञ्चकाङ्कुशितप्रवृत्तिप्रवर्तितसंयमसाधनीकृतशरीरपात्रः क्रमेण निश्चलनिरुद्धपञ्चेन्द्रियद्वारतया समुपरतका - यवाङ्मनोव्यापारो भूत्वा चिद्वृत्तेः परद्रव्यचङ्क्रमणनिमित्तमत्यन्तमात्मना सममन्योन्यसंनयात्मकं खसंवेदनज्ञानं नास्तीति ॥ ३९ ॥ अथ द्रव्यभावसंयमखरूपं कथयति - चाय अणारंभ विसयविरागो खओ कसायाणं । सो संजोति भणिदो पबजाए विसेसेण ॥ * २१ ॥ - चागो य निजशुद्धात्मपरिग्रहं कृत्वा बाह्याभ्यन्तरपरिग्रह निवृत्तिस्त्यागः अणारंभो निःक्रियनिजशुद्धात्मद्रव्ये स्थित्वा मनोवचनकायव्यापारनिवृत्तिरनारम्भः विसयविरागो निर्विषयस्वात्मभात्रनोत्थसुखे तृप्तिं कृत्वा पञ्चेन्द्रियसुखाभिलाषत्यागो विषयविरागः । खओ कसायाणं निःकषायशुद्धात्मभावनाबलेन क्रोधादिकषायत्यागः कषायक्षयः । सो संजमो त्ति भणिदो स एवंगुणविशिष्टः संयम इति भणितः । पवज्जाए विसेसेण सामान्येनापि तावदिदं संयमलक्षणं प्रव्रज्यायां तपश्चरणावस्थायां विशेषेणेति । अत्राभ्यन्तरशुद्धा संवित्तिर्भावसंयमो बहिरङ्गनिवृत्तिश्च द्रव्यसंयम इति ॥२१॥ अथागमज्ञानतत्त्वार्थश्रद्धानसंयतत्वानां त्रयाणां यत्सविकल्पं यौगपद्यं तथा निर्विकल्पात्मज्ञानं चेति द्वयोः संभवं दर्शयति - पंचसमिदो व्यवहारेण पञ्चसमितिभिः समितः संवृतः पञ्चसमितः निश्चयेन तु खखरूपे सम्यगितो गतः 'जिसके आगमज्ञान, तत्त्वार्थश्रद्धान, संयमभावकी एकता है, और आत्मज्ञानकी एकता है, उस पुरुषका स्वरूप कहते हैं -- [ स श्रमणः ] वह महामुनि [ संयतः ] संयमी [ भणितः ] भगवंतदेवने कहा है, जो कि [ पञ्चसमितः ] ईर्यादि पाँच समिति - यको पालता है [ त्रिगुप्तः ] तीन योगोंके निरोधसे तीन गुप्तिवाला हैं, [ पञ्चेन्द्रियसंवृतः ] पाँच इन्द्रियोंको रोकनेवाला [जितकषायः ] कपायोंको जीतनेवाला और [ दर्शनज्ञानसमग्रः ] दर्शन ज्ञानसे परिपूर्ण है। भावार्थ- जो पुरुष स्याद्वादरूप आगमसे सकल ज्ञेयाकारकर प्रतिविम्वित, निर्मल ज्ञानस्वरूप आत्माको जानता है, श्रद्धान करता है, अनुभवता है, अपने में निश्चल वृत्तिको चाहता है, जिसने पाँच समिति के आचरणसे स्वेच्छाचार वृत्तिको रोककर, अपने शरीर और संयमका साधन किया है, क्रमसे निश्चल होके पंचेन्द्रियोंका निरोध किया है, जिसके मन, वचन, कायसे कषाय दूर हुए

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595