________________
२४. ]
अथोत्सर्ग एव वस्तुधर्मो न पुनरपवाद इत्युपदिशति - किं किंचण तितकं अणभवकामिणोध देहे वि । संगत्ति जिणवरिंदा णिप्पडिकम्मत्तमुद्दिट्ठा ॥ २४ ॥ किं किंचनमिति तर्कः अपुनर्भवकामिनोऽथ देहेऽपि । संग इति जिनवरेन्द्रा निःप्रतिकर्मत्वमुद्दिष्टवन्तः ॥ २४ ॥
1
प्रवचनसारः
३०१
अत्र श्रामण्यपर्यायसहकारिकारणत्वेनाप्रतिषिध्यमानेऽत्यन्तमुपात्त देहेऽपि परद्रव्यत्वात्परिग्रहोऽयं न नामानुग्रहार्हः किंतूपेक्ष्य एवेत्यप्रतिकर्मत्वमुपदिष्टवन्तो भगवन्तोऽर्हद्देवाः । अथ तत्र शुद्धात्मतत्त्वोपलम्भसंभावनरसिकस्य पुंसः शेषोऽन्योऽनुपात्तः परिग्रहो वराकः किं नाम स्यादिति व्यक्त एव हि तेषामाकूतः । अतोऽवधार्यते उत्सर्ग एव वस्तुधर्मो न पुनरपवादः । इदमत्र तात्पर्यं वस्तुधर्मत्वात्परमनैर्ग्रन्थ्यमेवावलम्ब्यम् ॥ २४ ॥
.
----
मेव ग्राह्यं न च तद्विपरीतमधिकं वेत्यभिप्राय: ॥ २३ ॥ अथ सर्वसङ्गपरित्याग एव श्रेष्ठः शेषमशक्यानुष्ठानमिति प्ररूपयति — किं किंचण त्ति तकं किं किंचनमिति तर्कः किं किंचन परिग्रह इति तर्कों विचारः क्रियते तावत् । कस्य । अपुणब्भवकामिणो अपुनर्भवकामिनः अनन्तज्ञानादिचतुष्टयात्ममोक्षाभिलाषिणः अध अहो देहो वि देहोऽपि संग त्ति सङ्गः परिग्रह इति हेतोः जिणवरिंदा जिनवरेन्द्राः कर्तारः णिप्पडिकम्मत्तमुद्दिट्ठा निःप्रतिकर्मत्वमुपदिष्टवन्तः । शुद्धोपयोगलक्षणपरमोपेक्षासंयमबलेन देहेऽपि निःप्रतीकारित्वं कथितवन्त इति । ततो ज्ञायते मोक्षसुखाभिलाषिणां निश्चयेन देहादिसर्वसङ्गपरित्याग एवोचितोऽन्यस्तूप - आगे उत्सर्गमार्ग ही वस्तुका धर्म है, अपवादमार्ग नहीं, ऐसा उपदेश करते हैं - [ अथ ] अहो, देखो कि [ अपुनर्भवकामिनः ] मोक्षके अभिलाषी मुनिके [ देहेऽपि ] देहके होनेपर भी [ संगः] परिग्रह है, [ इति ] ऐसा जानकर [ जिनवरेन्द्राः ] सर्वज्ञ वीतरागदेव [ निप्रतिकर्मत्वं ] ममत्वभाव सहित शरीरकी क्रियाके त्यागका [ उद्दिष्टवन्तः ] उपदेश करते हुए, तब उस मुनिके [ किं ] क्या [ किंचन ] अन्य भी कुछ परिग्रह है, [ इति ] ऐसा [ तर्कः ] बड़ा ही विचार होता है । भावार्थ - जिस मार्ग में मुनिपदका सहकारी शरीर भी परद्रव्यरूप परिग्रह जानकर आदर करने योग्य नहीं है, वह भी ममताभाव से रहित होकर त्यागने योग्य है, और भगवंतदेवने ममतासे आहार विहारमें प्रवृत्ति होनेको मना किया है, तो उस मार्ग में शुद्धात्म रसके आस्वादी मुनिके अन्य परिग्रह विचारा कैसे बन सकता है, ऐसा अरहंतदेवका प्रकट (निश्चित) अभिप्राय है । इससे यह बात सिद्ध होती है, कि उत्सर्ग निष्परिग्रह मार्ग है, वही वस्तुका धर्म है । परिग्रह रहनेसे अपवादमार्ग वस्तुका धर्म नहीं है । इससे यह अभिप्राय निकला, कि उत्सर्गमार्ग ही वस्तुका धर्म है, इसलिये परम निर्ग्रन्थ पदवी