________________
-राथचन्द्रजैनशास्त्रमाला- [अ० ३, गा०३१अथोत्सर्गापवादविरोधदौःस्थमाचरणस्योपदिशति-. .
, . . आहारे व विहारे देसं कालं समं खमं उवधि । . जाणित्ता ते समणो वदि जदि अप्पलेवी सो॥३१॥ . .
आहारे वा विहारे देशं कालं श्रमं क्षमामुपधिम् ।
ज्ञात्वा तान् श्रमणो वर्तते यद्यल्पलेपी सः ॥३१॥ . . . अत्र क्षमाग्लानत्वहेतुरुपवासः । बालवृद्धत्वाधिष्ठानं शरीरमुपधिः, ततो बालवृद्धश्रान्तग्लाना एव त्वाकृष्यन्ते । अथ देशकालज्ञस्यापि वालवृद्धश्रान्तग्लानत्वानुरोधेनाहारविहारयोः प्रवर्तमानस्य मृद्वाचरणप्रवृत्तत्वादल्पो लेपो भवत्येव तद्वरमुत्सर्गः । देशकालज्ञस्यापि बालवृद्धश्रान्तग्लानत्वानुरोधेनाहारविहारयोः प्रवर्तमानस्य वृद्धाचरणप्रवृत्तत्वात्सर्गसापेक्षोपवाद इत्यभिप्रायः ॥ ३० ॥ अथापवादनिरपेक्षमुत्सर्ग तथैवोत्सर्गनिरपेक्षमपवादं च निषेधयंश्चारित्ररक्षणाय व्यतिरेकद्वारेण तमेवार्थं द्रढयति-वदि वर्तते । स कः ,कर्ता । समणो शत्रुमित्रादिसमचित्तः श्रमणः यदि । किम् । जदि अप्पलेवी सो यदि चेदल्पलेपी स्तोकसावद्यो भवति । कयोर्विषययोर्वर्तते । आहारे व विहारे तपोधनयोग्याहारविहारयोः। किं कृत्वा । पूर्व जाणित्ता ज्ञात्वा । कान् कर्मतापन्नान् । देसं कालं समं खम उवधि देशं कालं मार्गादिश्रमं क्षमं क्षमतामुपवासादिविषये शक्तिं उपधिं बालवृद्धश्रान्तग्लानसंबन्धिनं शरीरमात्रोपधिं परिग्रह मिति पञ्च देशादीन् तपोधनाचरणसहकारिभूतानिति । तथाहि-पूर्वकथितक्रमेण तावदुर्धरानुष्ठानरूपोत्सर्गे वर्तते । तत्र च प्रासुकाहारादिग्रहणनिमित्तमल्पलेपं दृष्ट्वा आगे उत्सर्ग और अपवादमार्ग इन दोनोंमें आपसमें विरोध हो, तो मैत्रीभाव न होवे । उसके न होनेसे आचारकी स्थिरता नहीं होसकती, यह कहते हैं-[स श्रमणः ] वह अपवादमार्गी अथवा उत्सर्गमार्गी मुनि [यदि] जो [ अल्पलेपी] थोड़े कर्मवंधसे लिप्त होता है, तो [देशं] क्षेत्र [कालं] शीत उष्णादि काल [श्रमं] मार्गादिकका खेद [क्षमां] उपवासादि करनेकी शक्ति [उपधि ] और वाल, वृद्ध, रोगादि अवस्थायुक्त शरीररूप परिग्रह [तान् ] इन पाँचोंको [ज्ञात्वा] अच्छीतरह जानकर [आहारे] मुनि-योग्य आहार-क्रियामें [वा] अथवा [विहारे ] हलन चलनादि क्रियामें [ वर्तते ] प्रवृत्त होता है। भावार्थ-जो परमविवेकी उत्सर्गी अथवा अपवादी मुनि इन देश आदि पाँच भेदोंको जानकर जिस क्रियामें कर्मबंध थोड़ा हो, और संयमका भंग न हो, ऐसी आहार क्रियामें प्रवर्ते, तो दोप नहीं है, क्योंकि संयमकी रक्षाके निमित्त जिस तरहसे शरीरका नाश न हो, उसी तरह कठोर अथवा कोमल क्रियामें प्रवर्तता है । इसलिये देश कालका जाननेवाला उत्सर्गमार्गी मुनि, वाल, वृद्ध, खेद, रोगी अवस्थाओंके कारण आहार विहारमें प्रवृत्त होता है, कोमल क्रियाको आचरता है, और अल्प कर्मबंध भी जिसमें होता है, ऐसी अपवाद अवस्थाको ...