________________
३७. ]
१८१
व्यापिनि परममहत्याकाशे यत्र यावति जीवपुलौ गतिस्थितिधर्माणौ गतिस्थिती आस्कन्दतस्तद्गतिस्थितिनिबन्धनभूतौ च धर्माऽधर्मावभिव्याप्यावस्थितौ सर्वद्रव्यवर्तनानिमित्तभूतश्च कालो नित्यदुर्ललितस्तत्तावदाकाशं शेषाण्यशेषाणि द्रव्याणि चेत्यमीषां समवाय आत्मत्वेन खलक्षणं यस्य स लोकः । तत्र यावति पुनराकाशे जीवपुद्गलयोर्गतिस्थिती न संभवतो धर्माधर्मौ नावस्थितौ न कालो दुर्ललितस्तावत्केवलमाकाशमात्मत्वेन खलक्षणं यस्य सोऽलोकः ॥ ३६ ॥ अथ क्रियाभावतद्भावविशेषं निश्चिनोति -
प्रवचनसारः
-
उप्पादट्ठिदिभंगा पोग्गलजीवप्पगस्स लोगस्स । परिणामादो जायंते संघादादो व भेदादो ॥ ३७ ॥ उत्पाद स्थितिभङ्गाः पुद्गलजीवात्मकस्य लोकस्य । परिणामाजायन्ते संघाताद्वा भेदात् ॥ ३७ ॥
क्रियाभाववत्त्वेन केवलभाववत्त्वेन च द्रव्यस्यास्ति विशेषः । तत्र भाववन्तौ क्रियावन्तौ च पुद्गलजीवौ परिणामाद्भेदसंघाताभ्यां चोत्पद्यमानावतिष्ठमानभज्यमानत्वात् । शेषभवति । क्क सबकाले दु सर्वकाले तु तद्बहिर्भूतमनन्तानन्ताकाशमलोक इत्यभिप्राय: ॥ ३६ ॥ अथ द्रव्याणां सक्रियनिःक्रियत्वेन भेदं दर्शयतीत्येका पातनिका, द्वितीया तु जीवपुद्गलयोरर्थ - व्यञ्जनपर्यायौ द्वौ, शेषद्रव्याणां तु मुख्यवृत्त्यार्थपर्याय इति व्यवस्थापयति — जायंते जायन्ते । के कर्तारः । उप्पादडिदिभंगा उत्पादस्थितिभङ्गाः । कस्य संबन्धिनः । लोगस्स लोकस्य । किंविशिष्टस्य । पोग्गलजीवप्पगस्स पुद्गलजीवात्मकस्य पुद्गलजीवावित्युपलक्षणं षड्द्रव्यात्मकस्य । कस्मात्सकाशात् जायन्ते । परिणामादो परिणामात् एकसमयवर्तिनोऽर्थ पर्यायात् संघादादो व भेदादो न केवलमर्थपर्यायात्सकाशाज्जायन्ते जीवपुद्गलानामुत्पादादयः संघाताद्वा भेदाद्वा व्यञ्जनपर्यायादित्यर्थः । तथाहि - धर्माधर्माकाशकालानां मुख्यवृत्त्यैकसमयवर्तिनोऽर्थसर्वव्यापी उस आकाशमें जितना आकाश पुद्गल, जीव, धर्म, अधर्म, कालद्रव्य, इनसे घिरा "हुआ है, उसे लोकाकाश कहते हैं, और केवल आकाश ही है, अन्य ५ द्रव्य नहीं रहते, वह अलोकाकाश कहा जाता है ॥ ३६ ॥ आगे छह द्रव्योंमेंसे क्रियावाले कितने द्रव्य हैं, और भाववाले कितने हैं, ऐसा भेद दिखलाते हैं - [ पुद्गलजीवात्मकस्य लोकस्य ] पुद्गल और जीव इन दोनों की गति स्थिति परिणतिरूप लोकके [ उत्पादस्थितिभङ्गाः ] उत्पत्ति, ध्रुवपना, विनाश [ परिणामाः ] ऐसे तीन परिणाम [ संघातात् ] मिलनेसे [r] अथवा [ भेदात् ] बिछुड़नेसे [ जायन्ते ] होते हैं । भावार्थक्रिया और भाव इन दोनोंसे द्रव्यमें भेद हो जाता है । उन द्रव्योंमेंसे पुद्गल और जीव क्रियावन्त है, और भाववन्त भी हैं, इससे अन्य द्रव्य केवल भाववाले ही हैं । क्रियाका चिह्न हलना चलना है, और भावका लक्षण परिणमनमात्र है । परिणमनरूप भावसे सव