________________
--प्रवचनसारः
१.] ..
२७१ एवं प्रणम्य सिद्धान् जिनवरवृषभान् पुनः पुनः श्रमणान् ।
प्रतिपद्यतां श्रामण्यं यदीच्छति दुःखपरिमोक्षम् ॥१॥ यथा ममात्मना दुःखमोक्षार्थिना, 'किचा अरिहंताणं' इति 'तेसिं' इति अर्हत्सिद्धाचार्योपाध्यायसाधूनां प्रणतिवन्दनात्मकनमस्कारपुरःसरं विशुद्धदर्शनज्ञानप्रधानं साम्यनाम श्रामण्यमवान्तरग्रन्थसन्दर्भोभयसंभावितसौस्थित्यं स्वयं प्रतिपन्नं परेषामात्मापि यदि गाथात्रयम् । तदनन्तरं भावहिंसाद्रव्यहिंसापरिहारार्थ 'अपयत्तादो चरिया' इत्यादिपञ्चमस्थले सूत्रषटमित्येकविंशतिगाथाभिः स्थलपञ्चकेन प्रथमान्तराधिकारे समुदायपातनिका । तद्यथा-अथासन्नभव्यजीवांश्चारित्रे प्रेरयति-पडिवजदु प्रतिपद्यतां स्वीकरोतु । किम् । सामण्णं श्रामण्यं चारित्रम् । यदि किम् । इच्छदि जदि दुक्खपरिमोक्खं यदि च दुःखपरिमोक्षमिच्छति । स कः कर्ता । परेपामात्मा । कथं प्रतिपद्यताम् । एवं एवं पूर्वोक्तप्रकारेण 'एस सुरासुरमणुसिंद' इत्यादि गाथापञ्चकेन पञ्चपरमेष्ठिनमस्कारं कृत्वा ममात्मना दुःखमोक्षार्थिनान्यैः पूर्वोक्तभव्यैर्वा यथा तच्चारित्रं प्रतिपन्नं तथा प्रतिपद्यताम् । किं कृत्वा पूर्वम् । पणमिय प्रणम्य । कान् । सिद्धे अञ्जनपादकादिसिद्धिविलक्षणखात्मोपलब्धिसिद्धिसमेतसिद्धान् । जिणवरवसहे सासादनादिक्षीणकषायान्ता एकदेशजिना उच्यन्ते शेषाश्चानागारकेवलिनो जिनवरा भण्यन्ते । तीर्थकरपरमदेवाश्च जिनवरवृषभा इति तान् 'जिनवरवृपभान् । न केवलं तान् प्रणम्य पुणो पुणो समणे चिच्चमत्कारमात्रनिजात्मसम्यक्श्रद्धानज्ञानानुष्ठानरूपनिश्चयरत्नत्रयाचरणप्रतिपादनसाधकत्वोधतान् श्रमणशब्दवाच्यानाचार्योपाध्यायसाधूंश्च पुनः पुनः प्रणम्येति । किंच पूर्व ग्रन्थप्रारम्भकाले शाम्यमाश्रयामीति शिवकुमारमहाराजनामा प्रतिज्ञां करोतीति भणितम् । इदानीं तु महास्मना चारित्रं प्रतिपन्नमिति पूर्वापरविरोधः । परिहारमाह-ग्रन्थप्रारम्भात्पूर्वमेव दीक्षा गृहीता तिठति परं किंतु ग्रन्थकरणव्याजेन काप्यात्मानं भावनापरिणतं दर्शयति । कापि शिवकुमारमहाराज काप्यन्यं भव्यजीवं वा । तेन कारणेनात्र ग्रन्थे पुरुषनियमो नास्ति कालनियमो करते हैं । अब फिर आचार्य नमस्कारपूर्वक दयालु होके कहते हैं-[एवं] इस प्रकार "एस सुरासुर" इत्यादि गाथाओंकर [जिनवरवृषभान ] जिनवरोंमें श्रेष्ठ ऐसे अरहंतोंको [ सिद्धान् ] सिद्धोंको [पुनः पुनः] अनेक बार [श्रमणान् ] मुनियोंको [प्रणम्य नमस्कार करके 'भव्यजीवोंको चारित्रमें प्रेरणा करनेका उपदेश करते हैं, कि हे भव्यजीवो ! जैसे दुःखका नाश करनेके लिये मेरी आत्माने पंचपरमेष्ठियोंको बंदना (नमस्कार) पूर्वक निर्मल ज्ञान दर्शनरूप समताभाव नामवाला यतिमार्ग अंगीकार किया है, उसी प्रकार' [यदि] जो तुम्हारा आत्मा भी [दुःखपरिमोक्षं] दुःखसे मुक्त होनेकी [इच्छति ] अभिलाषा करता है, तो [श्रामण्यं] यतिधर्मको [प्रतिपद्यतां ] प्राप्त होवे । भावार्थ-जैसा हमने वह साम्यभावरूप मोक्षकामार्गभूत चारित्र अनुभव किया है, वैसा ही तुमको भी कहते हैं, कि तुम भी मुनिमार्गका