________________
२५०
-- रायचन्द्रजैनशास्त्रमाला- [अ० २, गा० ९५द्रव्यपरिणामस्य स्वपरिणाममात्रस्य द्रव्यत्वभूतत्वात्केवलस्य कलयन् कर्तृत्वं तदेव तस्य स्वपरिणामं निमित्तमात्रीकृत्योपात्तकर्मपरिणामाभिः पुद्गलधूलीभिर्विशिष्टावगाहरूपेणोपादीयते कदाचिन्मुच्यते च ॥ ९४ ॥ अथ किंकृतं पुद्गलकर्मणां वैचित्र्यमिति निरूपयति
परिणसदि जदा अप्पा सुहम्हि असुम्हि रागदोसजुदो। तं पविसदि कम्मरयं णाणावरणादिभावेहिं ॥ ९५॥ .
परिणमति यदात्मा शुभेऽशुभे रागद्वेषयुतः।
तं प्रविशति कर्मरजो ज्ञानावरणादिभावैः ॥ ९५॥ अस्ति खल्वात्मनः शुभाशुभपरिणामकाले स्वयमेव समुपात्तवैचित्र्यकर्मपुद्गलपरिणामः नवधनाम्बुनो भूमिसंयोगपरिणामकाले समुपात्तवैचित्र्यान्यपुद्गलपरिणामवत् । तथाहिधूलीभिः कर्तृभूताभिः कदाचित्पूर्वोक्तविभावपरिणामकाले । न केवलमादीयते विमुच्चदे विशेषेण मुच्यते त्यज्यते ताभिः कर्मधूलीभिः कदाचित्पूर्वोक्तकारणसमयसारपरिणतिकाले । एतावता किमुक्तं भवति- अशुद्धपरिणामेन बध्यते शुद्धपरिणामेन मुच्यत इति ॥ ९४ ॥ अथ यथा द्रव्यकर्माणि निश्चयेन खयमेवोत्पद्यन्ते तथा ज्ञानावरणादिविचित्रभेदरूपेणापि स्वयमेव परिणमन्तीति कथयति - परिणमदि जदा अप्पा परिणमति यदात्मा समस्तशुभाशुभपरद्रव्यविषये परमोपेक्षालक्षणं शुद्धोपयोगपरिणामं मुक्त्वा यदायमात्मा परिणमति । क । सुहम्हि असुहम्हि शुभेऽशुभे वा परिणामे । कथभूतः सन् । रागदोसजुदो रागद्वेषयुक्तः परिणत इत्यर्थः । तं पविसदि कम्मरयं तदा काले तत्प्रसिद्धं कर्मरजः प्रविशति । कैः कृत्वा । णाणावरणादिपाकर ज्ञानावरणादि कर्मरूप परिणत हुई पुद्गलकर्मरूपी धूलिसे [उपादीयते] ग्रहणं किया जाता है, और [कदाचित् ] किसी कालमें अपना रस (फल) देकर [विमुच्यते] छोड़ दिया जाता है। भावार्थ-संसार-अवस्थामें यह जीव परद्रव्य संयोगके निमित्तसे अशुद्धोपयोग भावोंस्वरूप परिणमन करनेसे उनका कर्ता है, परिणमनकी अपेक्षा अशुद्धोपयोग भाव आत्माके परिणाम हैं, इस कारण उनका तो कर्ता हो सकता है, लेकिन पुद्गलकर्मका कर्ता नहीं होता। उस आत्माके अशुद्ध परिणामोंका निमित्त पाकर पुद्गलद्रव्य अपनी निजशक्तिसे ज्ञानावरणादि कर्मरूप परिणमन करके आत्मासे एक क्षेत्रावगाह होके अपने आप बँधते हैं, फिर अपना रस (फल) देकर आप ही क्षयको प्राप्त होजाते हैं। इससे यह बात सिद्ध हुई, कि पुद्गलकर्मका आल्मा ग्रहण करनेवाला वा छोड़नेवाला नहीं है, पुद्गल ही पुद्गलको ग्रहण करता है, तथा छोड़ता है ॥ ९४ ॥ [यदा] जिस समय [आत्मा] यह आत्मा [रागद्वेषयुतः] राग द्वेप भावों सहित हुआ [शुभे अशुभे] शुभ अशुभ भावोंमें [परिणमति] परिणमन करता है, उसी समय [ज्ञानावरणादिभावैः] ज्ञानावरणादि आठ कर्मरूप होकर [तत्क