________________
२४८
- रायचन्द्रजैनशास्त्रमाला
[ अ० २, गा० ९३ -
सं
पुद्गलस्य भावान् करोति तेषां परधर्मत्वादात्मनस्तथाभवनशक्त्यसंभवेनाकार्यत्वात् तानकुर्वाणो न तेषां कर्ता स्यात् अक्रियमाणाश्चात्मना ते न तस्य कर्म स्युः । एवमात्मनः पुद्गलपरिणामो न कर्म ॥ ९२ ॥
अथ कथमात्मनः पुद्गल परिणामो न कर्म स्यादिति संदेहमपनुदतिगेहाद व ण मुंचदि करेदि ण हि पोग्गलाणि कम्माणि । जीवो पुग्गलमज्झे बहरणवि सङ्घकालेसु ॥ ९३ ॥ - गृह्णाति नैव न मुञ्चति करोति न हि पुद्गलानि कर्माणि । जीवः पुद्गलमध्ये वर्तमानोऽपि सर्वकालेषु ॥ ९३ ॥
--
न खल्वात्मनः पुद्गल परिणामः कर्म परद्रव्योपादानहानशून्यत्वात्, यो हि यस्य परि'रागादिपरिणामस्य तदेव तस्य रागादिपरिणामरूपं निश्चयेन भावकर्म भण्यते । कस्मात् । तप्तायःपिण्डवत्तेनात्मना प्राप्यत्वाद्व्याप्यत्वादिति । पोग्गलदवमयाणं ण दु कत्ता सबभावणं चिद्रूपात्मनो विलक्षणानां पुद्गलद्रव्यमयानां न तु कर्ता सर्वभावानां ज्ञानावरणादिद्रव्यकर्मपर्यायाणामिति । ततो ज्ञायते जीवस्य रागादिखपरिणाम एव कर्म तस्यैव स कर्तेति ॥ ९२ ॥ 1 अथात्मनः कथं द्रव्यकर्मरूपपरिणामः कर्म न स्यादिति प्रश्नसमाधानं ददाति — गेहदि णेव ण मुंचदि करेदि ण हि प्रोग्गलाणि कम्माणि जीवो यथा निर्विकल्पसमाधिरतः · ( करनेवाला ) [हि ] निश्चयसे - [ भवति ] होता है । [तु ] और [ पुद्गलद्रव्यमयानां ] पुद्गलद्रव्यमयी [ सर्वभावानां ] सब द्रव्य कर्म शरीरादि भावोंका [कर्ता] - करनेवाला [न] नहीं है । भावार्थ - जीवद्रव्य अपने परिणामका कर्ता है, क्योंकि 'वे परिणाम जीवके स्वभाव हैं, जीवमें उस भावरूप होनेकी शक्ति है, इस कारण परिणाम कार्य है | उस कार्यको स्वाधीन होके करता हुआ आत्मा कर्ता होता है, और जो आत्माकर किया जावे, वह परिणामरूप कार्य सो आत्माका कर्म है । यही आत्मा परिणाम- परिणामीभावरूप कर्ताकर्मभाव है । आत्मा द्रव्यकर्मादि पुद्गलीकभावोंका कर्ता 'नहीं है, क्योंकि वे परद्रव्यके स्वभाव हैं, आत्माके उन भावोंरूप होनेकी शक्तिका 'अभाव है । इसलिये उन पुद्गलीकभावोंका अकर्ता हुआ यह आत्मा अकर्ता है, क्योंकि 'वे. भाव आत्माकर नहीं किये जाते हैं, इसी कारण वे आत्माके कर्म नहीं है । उन भावोंसे कर्ताकर्मभाव पुद्गलका ही है । इससे यह बात सिद्ध हुई, कि पुद्गलपरिणाम आत्माके कर्म 'नहीं हैं ॥ ९२ ॥ आगे आत्माका पुलपरिणाम कर्म किस तरह नहीं है, यह संदेह दूर 'करते हैं—[ जीवः] आत्मा [सर्वकालेषु ] सदाकाल [ पुद्गलमध्ये ] पुद्गलके बीचमें एक क्षेत्रावगाहकर [ प्रवर्तमानः अपि ] मौजूद है, तो भी [ पुद्गुलानि कर्माणि ] पुद्गलीक द्रव्यकर्मादिकों को [नैव गृह्णाति ] न तो ग्रहण करता है, और [ न मुञ्चति ] न छोड़ता है, तथा [हि ] निश्चयसे [न करोति ] करता भी
•