________________
९९. ]
प्रवचनसारः
२५५
नयोपजनितमोहः सन् अहमिदं ममेदमित्यात्मात्मीयत्वेन देहद्रविणादौ परद्रव्ये ममत्वं न जहाति स खलु शुद्धात्मपरिणतिरूपं श्रामण्याख्यं मार्गं दूरादपहायाशुद्धात्मपरिणतिरूपमुन्मार्गंमेव प्रतिपद्यते । अतोऽवधार्यते अशुद्धनयादशुद्धात्मलाभ एव ॥ ९८ ॥ अथ शुद्धनयात् शुद्धात्मलाभ एवेत्यवधारयति —
1
णाहं होमि परेसिं ण मे परे सन्ति णाणमहमेक्को । इदि जो शायद झाणे सो अप्पाणं हवदि झादा ।। ९९ ।। स्थले गाथान्नयम् । ततः परं केवलिध्यानोपचारकथनरूपेण 'णिहदघणघादिकम्मा' इत्यादि तृतीयस्थले गाथाद्वयम् । तदनन्तरं दर्शनाधिकारोपसंहारप्रधानत्वेन 'एवं जिणा जिनिंदा' इत्यादि चतुर्थस्थले गाथाद्वयम् । ततः परं 'दंसणसंसुद्धाणं' इत्यादि नमस्कारगाथा चेति द्वादशगाथा - भिश्चतुर्थस्थले विशेषान्तराधिकारे समुदायपातनिका । अथाशुद्धनयादशुद्धात्मलाभ एव भवतीत्युपदिशति - ण चयदि जो दु ममत्तिं न त्यजति यस्तु ममतां ममकाराहंकारादिसमस्त विभावरहितसकलविमलकेवलज्ञानाद्यनन्तगुणखरूपनिजात्मपदार्थनिश्चलानुभूतिलक्षणनिश्चयनयरहितत्वेन व्यवहारमोहितहृदयः सन् ममतां ममत्वभावं न त्यजति यः । केन रूपेण अहं ममेदं ति अहं ममेदमिति । केषु विपयेषु । देहदविणेसु देहद्रव्येषु देहे देहोऽहमिति परद्रव्येषु ममेदमिति सो सामण्णं चत्ता पडिवण्णो होदि उम्मग्गं स श्रामण्यं त्यक्त्वा प्रतिपन्नो भवत्युन्मार्गं स पुरुषो जीवितमरणलाभालाभसुखदुःखशत्रुमित्रनिन्दाप्रशंसादिपरममाध्यस्थ्यलक्षणं श्रामण्यं यतित्वं चारित्रं दूरादपहाय तत्प्रतिपक्षभूतमुन्मार्गं मिथ्यामार्ग प्रतिपन्नो भवति । उन्मार्गाच्च संसारं परिभ्रमति । ततः स्थितं अशुद्धनयादशुद्धात्मलाभ एव ॥ ९८ ॥ अथ शुद्धनयाच्छुद्धात्मलाभो भवतीति निश्चिनोति—णाहं होमि परेसिं ण मे परे संति नाहं भवामि परेषाम् । न मे परे
DOW
यह दिखलाते हैं – [ यः ] जो पुरुष [ देहद्रविणेषु ] शरीर तथा धनादिकमें [ अहं इदं ] मैं शरीरादिरूप हूँ, [तु] और [ मम इदं] मेरे ये शरीर धनादिक हैं, [ इति ] इस प्रकार [ ममता ] ममत्व बुद्धिको [न जहाति ] नहीं छोड़ता है, [ सः ] वह पुरुष [ श्रामण्यं ] समस्त परद्रव्यके त्यागरूप मुनिपदको [ त्यक्त्वा ] छोड़कर [ उन्मार्ग ] अशुद्ध परिणतिरूप विपरीत मार्गको [ प्रतिपन्नः भवति ] प्राप्त होता है । भावार्थ - जो पुरुष शुद्ध द्रव्यके दिखानेवाले निश्चयनयको छोड़कर अशुद्ध द्रव्यके स्वरूपको कहता है, और ऐसे व्यवहारनयकी सहायता लेकर मोही हुआ देह धनादि परभावोंमें ‘ये मेरे, मैं इन स्वरूप हूँ' इस तरह ममताभावको धारण करता हुआ मोहको नहीं छोड़ता है, वह पुरुष अशुद्ध परिणतिरूप हुआ मुनिपदको छोड़के विपरीत मार्गपर चलनेवाला है । इससे यह निश्चय हुआ, कि अशुद्ध नयके ग्रहण करनेसे अशुद्धात्माका लाभ होता है ॥ ९८ ॥ आगे शुद्ध नयसे शुद्ध आत्माका लाभ होता है, यह कहते हैं; - [ अहं ] मैं शुद्धात्मा [ परेषां ] शरीरादि परद्रव्योंका [न भ