________________
'रायचन्द्र जैनशास्त्रमाला
[ अ० २, गा० ९८
प्रतीयमानत्वात् । किन्त्वत्र निश्चयनयः साधकतमत्वादुपात्तः, साध्यस्य हि शुद्धत्वेन द्रव्यस्य शुद्धत्वद्योतकत्वान्निश्चयनय एव साधकतमो न पुनरशुद्धद्योतको व्यवहारनयः ॥ ९७ ॥
२५४
Calc
अथाशुद्धनयादशुद्धात्मलाभ एवेत्यावेदयति
ण चयदि जो दु समत्तिं अहं समेदं ति देहदविणेसु । सो सामण्णं चत्ता पडिवण्णो होदि उम्मग्गं ॥ ९८ ॥ न त्यजति यस्तु ममतामहं ममेदमिति देहद्रविणेषु ।
स श्रामण्यं त्यक्त्वा प्रतिपन्नो भवत्युन्मार्गम् ॥ ९८ ॥
"
यो हि नाम शुद्धद्रव्यनिरूपणात्मकनिश्चयनय निरपेक्षोऽशुद्धद्रव्यनिरूपणात्मक व्यवहारजालत्यागेन रागादिविनाशार्थं निजशुद्धात्मानं भावयति । ततश्च रागादिविनाशो भवति । रागादिविनाशे चात्मा शुद्धो भवति । ततः परंपरया शुद्धात्मसाधकत्वादयमशुद्धनयोऽप्युपचारेण शुद्ध यो भण्यते निश्चयनयो न भण्यते तथैवोपादेयो भण्यते इत्यभिप्रायः ॥ ९७ ॥ एवमात्मा स्वपरिणामानामेव कर्ता न च द्रव्यकर्मणामिति कथनमुख्यतया गाथासप्तकेन षष्ठस्थलं गतम् । इति ‘अरसमरूवं' इत्यादिगाथात्रयेण पूर्व शुद्धात्मव्याख्याने कृते सति शिष्येण यदुक्तममूर्तस्यात्मनो मूर्तकर्मणा सह कथं बन्धो भवतीति तत्परिहारार्थ नयविभागेन बन्धसमर्थन मुख्यतयै कोनविंशतिगाथाभिः स्थलषङ्केन तृतीयविशेषान्तराधिकारः समाप्तः । अतः परं द्वादशगाथापर्यन्तं चतुर्भिः स्थलैः शुद्धात्मानुभूतिलक्षणविशेषभेदभावनारूपचूलिकाव्याख्यानं करोति । तत्र शुद्धात्मनो भावनाप्रधानत्वेन 'ण चयदि जो दु ममत्ति' इत्यादिपाठक्रमेण प्रथमस्थले गाथा चतुष्टयम् । तदनन्तरं शुद्धात्मोपलम्भभावनाफलेन दर्शनमोहग्रन्थिविनाशस्तथैव चारित्रमोहग्रन्थि - विनाशः क्रमेण तदुभयविनाशो भवतीति कथनमुख्यत्वेन ' जो एवं जाणित्ता' इत्यादि द्वितीयवह ग्रहण योग्य कैसे होसकता है ? तो इसका समाधान इस तरहसे है, कि रागपरिणाम तो आत्माकी अशुद्धताको ही करता है, इसमें कुछ भी संदेह नहीं, परंतु इस जगह दूसरी विवक्षासे कथन किया गया है । वही दिखलाते हैं - यहाँपर शुद्ध द्रव्यका कथन एक द्रव्याश्रित परिणामकी अपेक्षासे जानना चाहिये, और अशुद्ध कथन अन्य द्रव्यका परिणाम अन्य द्रव्यमें लगाना जानना तथा जो इस जगह बंधरूप निश्चयनय ग्रहण योग्य कहा है, सो इसलिये कि यह जीव अपने ही परिणामोंसे अपनेको बँधा हुआ समझेगा, तो आप ही अपनेको छुड़ावेगा । इस कारण ऐसी समझ होनेके लिये ग्रहण योग्य कहा है, और जो अपनेको दूसरेसे बँधा हुआ मानेगा, तो कभी छूटनेका उपाय नहीं करेगा । इसलिये अपनेसे अपनेको बँधा मानता हुआ ही रागादि परिणामोंका त्यागी होके, अपने वीतराग परिणामको धारण करेगा । इसी अपेक्षासे निश्चयबंध शुद्ध द्रव्यका साधक कहा गया है ॥ ९७ ॥ आगे अशुद्ध नयसे अशुद्धात्माका लाभ होता है,