________________
६८. ]
२२१
शुद्धोपयोगेन निर्मुक्तो भूत्वा केवलखद्रव्यानुवृत्तिपरिग्रहात् प्रसिद्धशुद्धोपयोग उपयोगात्मनात्मन्येव नित्यं निश्चलमुपयुक्तस्तिष्ठामि । एष मे परद्रव्यसंयोगकारणविनाशाभ्यासः ॥६७॥ अथ शरीरादावपि परद्रव्ये माध्यस्थं प्रकटयति
Song
- प्रवचनसारः
णाहं देहो ण मणो ण चेव वाणी ण कारणं तेसिं । कत्ता ण ण कारयिदा अणुमंता णेव कत्तीणं ॥ ६८ ॥ नाहं देहो न मनो न चैव वाणी न कारणं तेषाम् । कर्ता न न कारयिता अनुमन्ता नैव कर्तॄणाम् ॥ ६८ ॥
शरीरं च वाचं च मनश्च परद्रव्यत्वेनाहं प्रतिपद्ये, ततो न तेषु कश्चिदपि मम पक्षपातोऽस्ति । सर्वत्राप्यहमत्यन्तं मध्यस्थोऽस्मि । तथाहि - न खल्वहं शरीरवाङ्मनसां स्वरूपाधारभूतमचेतनद्रव्यमस्मि, तानि खलु मां स्वरूपाधारार्थान्तरेणाप्यात्मनः स्वरूपं धारयन्ति । ततोऽहं शरीरवाङ्मनःपक्षपातमपास्यात्यन्तमध्यस्थोऽस्मि । न च मे शरीरवाङ्मनःकारणाचेतनद्रव्यत्वमस्ति, तानि खलु मां कारणमन्तरेणापि कारणं भवन्ति । ततोऽहं तत्कारणत्वपक्षपातमपास्यास्म्ययमत्यन्तमध्यस्थः । न च मे स्वतन्त्रशरीरवाङ्मनःकारणाचेकमात्मानं ध्यायामि । ज्ञानेन निर्वृत्तज्ञानात्मकं केवलज्ञानान्तर्भूतानन्तगुणात्मकं निजात्मानं शुद्धध्यानप्रतिपक्षभूतसमस्तमनोरथरूपचिन्ताजालत्यागेन ध्यायामीति शुद्धोपयोगलक्षणं ज्ञातव्यम् ॥ ६७ ॥ एवं शुभाशुभशुद्धोपयोगविवरणरूपेण तृतीयस्थले गाथात्रयं गतम् । अथ देहमनोवचनविषये ऽत्यन्तमाध्यस्थ्यमुद्योतयति - णाहं देहो ण मणो ण चेव वाणी नाहं देहो न मनो न चैव वाणी । 'मनोवचनका व्यापाररहितात्परमात्मद्रव्याद्भिन्नं यन्मनोवचनकायत्रयं निश्च1 यनयेन तन्नाहं भवामि । ततः कारणात्तत्पक्षपातं मुक्त्वात्यन्तमध्यस्थोऽस्मि । ण कारणं तेसिं नं कारणं तेषाम् । निर्विकारपरमाह्लादैकलक्षण सुखामृतपरिणतेर्य दुपादानकारणभूतमात्मद्रव्यं तद्विलक्षणो मनोवचन कायानामुपादानकारणभूतः पुद्गलपिण्डो न भवामि । स्वरूपकी प्रवृत्तिसे शुद्धोपयोगी होकर आत्मामें सदा काल निश्चल होकर तिष्ठता हूँ । यह जो मेरे आत्मलीन शुद्धोपयोग वृत्ति है, वही परद्रव्यसंयोग कारण के विनाशका अभ्यास है, यही मोक्षमार्ग है, यही साक्षात् जीवन्मोक्ष है, और यही कर्तृत्व, भोक्तृत्व, आस्रव, बंधभाव, दशासे रहित सिद्धस्वरूप शुद्धभाव है, ॥ ६७ ॥ आगे शरीरादि परद्रव्यमें भी मध्यस्थ भाव दिखलाते हैं -- [ अहं ] मैं जो शुद्धचिन्मात्र स्वपरविवेकी हूँ, सो [ देहः न ] शरीररूप नहीं हूँ, [ मनो न ] मनयोगरूप भी नहीं हूँ, [च] और [ ए ] निश्चयसे [ वाणी न ] वचनयोगरूप भी नहीं हूँ, [ तेषां कारणं न ] उन काय वचन मनका उपादान कारणरूप पुद्गल - भी नहीं हूँ, [ कर्ता न ] उन तीन योगोंका कर्ता नहीं हूँ, अर्थात् मुझ कर्ता ही वे योग्य पुद्गलपिंडकर किये जाते हैं, [ कारयिता न ] उन तीन योगोंका