________________
२२४
- रायचन्द्रजैनशास्त्रमाला - [अ० २, गा०७१द्रव्यैकपिण्डपर्यायपरिणामस्याकर्तुरनेकपरमाणुद्रव्यैकपिण्डपर्यायपरिणामात्मकशरीरकर्तृत्वस्य सर्वथा विरोधात् ॥ ७० ॥ अथ कथं परमाणुद्रव्याणां पिण्डपर्यायपरिणतिरिति संदेहमपनुदति
अपदेसो परमाणू पदेसमेत्तो य सयमसदो जो। गिद्धो वा लुक्खो वा दुपदेसादित्तमणुहदि ॥ ७१॥
अप्रदेशः परमाणुः प्रदेशमात्रश्च स्वयमशब्दो यः ।
स्निग्धो वा रूक्षो वा द्विप्रदेशादित्वमनुभवति ।। ७१ ॥ परमाणुर्हि व्यादिप्रदेशानामभावादप्रदेशः, एकप्रदेशसद्भावात्प्रदेशमात्रः, स्वयमनेकपरमाणुद्रव्यात्मकशब्दपर्यायव्यक्त्यसंभवादशब्दश्च । यतश्चतुःस्पर्शपञ्चरसद्विगन्धपञ्चवर्णामम देहत्वविरोधात् । कर्ता वा न भवामि तस्य देहस्य । तदपि कस्मात् । निःक्रियपरमचिज्योतिःपरिणतत्वेन मम देहकर्तृत्वविरोधादिति ॥ ७० ॥ एवं कायवाङ्मनसां शुद्धात्मना सह भेदकथनरूपेण चतुर्थस्थले गाथात्रयं गतम् । इति पूर्वोक्तप्रकारेण 'अत्थित्तणिच्छिदस्स हि' इत्यायेकादशगाथाभिः स्थलचतुष्टयेन प्रथमो विशेषान्तराधिकारः समाप्तः । अथ केवलपुद्गलमुख्यत्वेन नवगाथापर्यन्तं व्याख्यानं करोति । तत्र स्थलद्वयं भवति । परमाणूनां परस्परबन्धकथनार्थ 'अपदेसो परमाणू' इत्यादि प्रथमस्थले गाथाचतुष्टयम् । तदनन्तरं स्कन्धानां बन्धमुख्यत्वेन 'दुपदेसादी खंधा' इत्यादिद्वितीयस्थले गाथापञ्चकम् । एवं द्वितीयविशेषान्तराधिकारे समुदायपातनिका । अथ यद्यात्मा पुद्गलानां पिण्डं न करोति तर्हि कथं पिण्डपर्यायपरिणतिरिति प्रश्ने प्रत्युत्तरं ददाति-अपदेसो अप्रदेशः । स कः । परमाणू पुद्गलपरमाणुः । पुनरपि कथं• भूतः । पदेसमेत्तो य द्वितीयादिप्रदेशाभावात् प्रदेशमात्रश्च । पुनश्च किं रूपः । सयमसद्दो
य वयं व्यक्तिरूपेणाशब्दः । एवं विशेषणत्रयविशिष्टः सन् णिद्धो वा लुक्खो वा स्निग्धो वा रूक्षो वा यतः कारणात्संभवति ततः कारणात् । दुपदेसादित्तमणुहवदि द्विप्रदेशा- . मैं इस शरीरका कर्ता किस तरह हो सकता हूँ ? नहीं हो सकता । पुद्गलकी निज शक्तिसे वह पुद्गलपर्याय ही है, मुझमें और शरीरमें बड़ा भारी विरोध है । इस कारण मैं भिन्न द्रव्य हूँ ॥७०।। आगे कहते हैं, कि परमाणुरूप द्रव्योंके स्कंध पर्याय किस तरहसे होते हैं, इस संदेहको दूर करते हैं-[परमाणुः] जो सूक्ष्म अविभागी पुद्गलपरमाणु है, वह [ अप्रदेशः] दो आदि प्रदेशोंसे रहित है, [प्रदेशमात्रः] एक प्रदेशमात्र है, [च] और [वयं अशब्दः ] आप ही शब्द पर्याय रहित है, 'शब्द तो अनंत पुद्गलपरमाणुओंके स्कंधसे उत्पन्न होता है,' [यत्] इसी कारणसे यह परमाणु [लिग्धो वा] चिकना परिणाम सहित हुआ, [वा] और रूक्ष (रूखा) परिणाम सहित भी हुआ, [द्विप्रदेशादित्वं] दो प्रदेशको आदि लेकर अनेकप्रदेश .... भावोंको [अनुभवति] प्राप्त होता है। भावार्थ-यह 'परमाणु' अविभागी प्रने