________________
१८४
- रायचन्द्रजैनशास्त्रमाला - [अ० २, गा० ३९मूर्ता इन्द्रियग्राह्याः पुद्गलद्रव्यात्मका अनेकविधाः। . .
द्रव्याणाममूर्तानां गुणा अमूर्ता ज्ञातव्याः ॥ ३९॥ मूर्तानां गुणानामिन्द्रियग्राह्यत्वं लक्षणम् । अमूर्तानां तदेव विपर्यस्तम् । ते च मूर्ताः पुद्गलद्रव्यस्य, तस्यैवेकस्य मूर्तत्वात् । अमूर्ताः शेषद्रव्याणां, पुद्गलादन्येषां सर्वेषामप्यमूर्तत्वात् ३९ अथ मूर्तस्य पुद्गलद्रव्यस्य गुणान् गृणाति
वण्णरसगंधफासा विजंते पोग्गलस्स सुहमादो पुढवीपरियंतस्स य सदो सो पोग्गलो चित्तो॥४०॥
वर्णरसगन्धस्पर्शा विद्यन्ते पुद्गलस्य सूक्ष्मत्वात् ।
पृथिवीपर्यन्तस्य च शब्दः स पुद्गलचित्रः ॥ ४० ॥ इन्द्रियग्राह्याः किल स्पर्शरसगन्धवर्णास्तद्विषयत्वात् , ते चेन्द्रियग्राह्यत्वव्यक्तिलक्षणं संबन्धं च निरूपयति-मुत्ता इंदियगेज्झा मूर्ता गुणा इन्द्रियग्राह्या भवन्ति, अमूर्ताः पुनरिन्द्रियविषया न भवन्ति इति मूर्तामूर्तगुणानामिन्द्रियानिन्द्रियविषयत्वलक्षणमुक्तम् । इदानीं मूर्तगुणाः कस्य संबन्धिनो भवन्तीति संबन्धं कथयति पोग्गलदवप्पगा अणेगविधा मूर्तगुणाः पुद्गलद्रव्यात्मका अनेकविधा भवन्ति पुद्गलद्रव्यसंबन्धिनो भवन्तीत्यर्थः । अमूर्तगुणानां संबन्धं प्रतिपादयति दवाणममुत्ताणं विशुद्धज्ञानदर्शनस्वभावं यत्परमात्मद्रव्यं तत्प्रभृतीनाममूर्तद्रव्याणां संबन्धिनो भवन्ति । ते के गुणाः। अमुत्ता अमूर्ताः गुणाः केवलज्ञानादय इत्यर्थः । इति मूर्तामूर्तगुणानां लक्षणसंबन्धौ ज्ञातव्यौ ॥ ३९ ॥ एवं ज्ञानादिविशेषगुणभेदेन द्रव्यभेदो भवतीति कथनरूपेण द्वितीयस्थले गाथाद्वयं गतम् । अथ मूर्तपुद्गलद्रव्यस्य गुणानावेदयतिवण्णरसगंधफासा विजंते पोग्गलस्स वर्णरसस्पर्शगन्धा विद्यन्ते । कस्य । पुद्गलस्य । कथंअमूर्तका लक्षण-संबंध कहते हैं-[मूर्ताः] जो मूर्त गुण हैं, वे [इन्द्रियग्राह्याः] इन्द्रियोंसे ग्रहण किये जाते हैं, और वे [पुद्गलद्रव्यात्मकाः ] पुद्गलद्रव्यके ही हैं, तथा [ अनेकविधाः ] वर्णादिक भेदोंसे अनेक तरहके हैं। [अमूर्तानां द्रव्याणां] .
और जो अमूर्तीक द्रव्योंके [गुणाः] गुण हैं, वे [ अमूर्ताः ] अमूर्तीक [ज्ञातव्याः ] जानने चाहिये । भावार्थ-सूर्तीक गुण इंद्रियोंसे जाने जाते हैं, अमूर्तीक गुण इन्द्रियोंसे नहीं जाने जाते । इन्द्रियोंसे जानना, यह तो मूर्तीकका लक्षण हुआ, और जो पुद्गलके है, यह पुद्गलके साथ उन मूर्तीक गुणोंका संबंध बतलाया । इसी प्रकार इन्द्रियोंसे ग्रहण नहीं होना, ये अमूर्तका लक्षण हुआ, तथा अमूर्तीक द्रव्यके हैं, यह अमूर्तीक द्रव्यके साथ उन अमूर्तीक गुणोंका संबंध दिखलाया। इसतरह मूर्त और अमूर्त गुणोंका लक्षण और संबंध कहा गया है ॥ ३९ ॥ आगे मूर्त पुद्गलद्रव्यके गुणोंको कहते हैं[सूक्ष्मात् पृथिवीपर्यन्तस्य] परमाणुसे लेकर महास्कंध पृथिवी पर्यंत [पुद्गलद्रव्यस्य]