________________
२१८
- रायचन्द्रजैनशास्त्रमाला- [अ० २, गा०-६५निर्वर्तयति । यदा तु द्विविधस्याप्यस्याशुद्धस्याभावः क्रियते तदा खलूपयोगः शुद्ध एवावतिष्ठते । स पुनरकारणमेव परद्रव्यसंयोगस्य ॥ ६४ ॥ , अथ शुभोपयोगस्वरूपं प्ररूपयति
जो जाणादि जिणिंदे पेच्छदि सिद्धे तहेव अणगारे। .. जीवेसु साणुकंपो उवओगो सो सुहो तस्स ॥६५॥
यो जानाति जिनेन्द्रान् पश्यति सिद्धांस्तथैवानागारान् ।
जीवेषु सानुकम्प उपयोगः स शुभस्तस्य ॥६५॥ विशिष्टक्षयोपशमदशाविश्रान्तदर्शनचारित्रमोहनीयपुद्गलानुवृत्तिपरत्वेन परिग्रहीतशोइत्यर्थः । असुहो वा तह पावं अशुभोपयोगो वा तथा तेनैव प्रकारेण पुण्यवद्रव्यपापं संचयं याति । तेसिमभावेण चयमत्थि तयोरभावे न चयोऽस्ति । निर्दोषिनिजपरमात्मभावनारूपेण शुद्धोपयोगबलेन यदा तयोर्द्वयोः शुभाशुभोपयोगयोरभावः क्रियते तदोभयः संचयः कर्मवन्धो नास्तीत्यर्थः ॥ ६४ ॥ एवं शुभाशुभशुद्धोपयोगत्रयस्य सामान्यकथनरूपेण द्वितीयस्थले गाथाद्वयं गतम् । अथ विशेषेण शुभोपयोगस्वरूपं व्याख्याति-जो जाणादि जिणिंदे यः कर्ता जानाति । कान् । अनन्तज्ञानादिचतुष्टयसहितान् क्षुधाद्यष्टादशदोषरहितांश्च जिनेन्द्रान् । पेच्छदि सिद्धे पश्यति । कान् । ज्ञानावरणाद्यष्टकर्मरहितान्सम्यक्त्वाद्यष्टगुणान्तर्भूतानन्तगुणसहितांश्च सिद्धान् तहेव अणगारे तथैवानागारान् । अनागारशब्दवाच्यान्निश्चयव्यवहारपञ्चाचारादियथोक्तलक्षणानाचार्योपाध्यायसाधून् । जीवेसु साणुकंपो सस्थावर[अशुभः] जिस समय आत्माके मिथ्यात्व विषय कषायादिरूप अशुभोपयोग होता है, तो [तथा] उसी प्रकार इकट्ठा होकर [पापं] असाताको करनेवाला पापरूप पुद्गलवर्गणाका पिंड आकर बंधता है। [तयोः ] उन शुभोपयोग अशुभोपयोग परिणामोंके [अभावे] नाश होनेपर [चयः] परद्रव्यका संचयरूप बंध [न अस्ति] नहीं होता है। भावार्थ-इस आत्माके शुभ अशुभरूप दोनों प्रकारका जो अशुद्धोपयोग है, वह वंधका-ही कारण है, उस अशुद्धोपयोगका अभाव होनेसे, तथा निर्मल शुद्धोपयोगभावरूप परिणमन करनेसे ही इसके परद्रव्यका संयोग नहीं होता। इससे यह वात सिद्ध हुई, कि शुभ अशुभरूप अशुद्धोपयोग परद्रव्यके संयोगका कारण है, और शुद्धोपयोग मोक्षका कारण है ॥ ६४ ॥ आगे शुभोपयोगका स्वरूप कहते हैं-[यः] जो जीव [ जिने न्द्रान् ] परमपूज्य देवाधिदेव परमेश्वर वीतराग जो अरहंतदेव हैं, उनके स्वरूपको [जानाति ] जानता है, [सिद्धान् ] अष्टकर्मोपाधि रहित सिद्ध परमेष्ठियोंको [पश्यति] ज्ञानदृष्टि से देखता है, [तथैव ] उसी प्रकार [ अनगारान् ] आचार्य । उपाध्याय साधुओंको भी जानता है, देखता है, [च] और [जीवे ] समस्त प्रापिन पर [ सानुकम्पः ] दयाभावयुक्त है, [तस्य ] उस जीवके [सः वह [र: