________________
१७०
- रायचन्द्रजैनशाखमाला- [अ० २, गा०२९• पर्यायात्मकत्वात् स्वरूपेणैव तथाविधत्वात् । अथ यस्तु परिणममानस्य द्रव्यस्य पूर्वोत्तरदशापरित्यागोपादानात्मकः क्रियाख्यः परिणामस्तत्संसारस्य स्वरूपम् ॥ २८॥
अथ परिणामात्मके संसारे कुतः पुद्गलश्लेषो येन तस्य मनुष्यादिपर्यायात्मकत्वमित्यत्र समाधानमुपवर्णयति
आदा कम्ममलिमसो परिणामं लहदि कम्मसंजुत्तं । तत्तो सिलिसदि कम्मं तम्हा कम्मं तु परिणामो ॥ २९ ॥
आत्मा कर्ममलीमसः परिणामं लभते कर्मसंयुक्तम् ।
ततः श्लिष्यति कर्म तस्मात् कर्म तु परिणामः ॥ २९ ॥ यो हि नाम संसारनामायमात्मनस्तथाविधः परिणामः स एव द्रव्यकर्मश्लेषहेतुः । अथ तथाविधपरिणामस्यापि को हेतुः, द्रव्यकर्म हेतुः तस्य, द्रव्यकर्मसंयुक्तत्वेनेवोपलम्भात् । एवं सतीतरेतराश्रयदोषः । न हि । अनादिप्रसिद्धद्रव्यकर्माभिसंबद्धस्यात्मनः प्राक्तनद्रव्यकर्मणस्तत्र हेतुत्वेनोपादानात् । एवं कार्यकारणभूतनवपुराणद्रव्यकर्मत्वादायात्मकः संसार एव विनश्वरत्वे कारणमिति ॥ २८ ॥ एवं शुद्धात्मनो भिन्नानां कर्मजनितमनुध्यादिपर्यायाणां विनश्वरत्वकथनमुख्यतया गाथाचतुष्टयेन द्वितीयस्थलं गतम् । अथ संसारस्य कारणं ज्ञानावरणादि द्रव्यकर्म तस्य तु कारणं मिथ्यात्वरागादिपरिणाम इत्यावेदयतिआदा निर्दोषिपरमात्मा निश्चलेन शुद्धबुद्धकखभावोऽपि व्यवहारेणानादिकर्मबन्धवशात् कम्ममलिमसो कर्ममलीमसो भवति । तथा भवन्सन् किं करोति । परिणामं लहदि परिणाम लभते । कथंभूतम् । कम्मसंजुत्तं कर्मरहितपरमात्मनो निसदृशकर्मसंयुक्तं मिथ्यात्वरागादिविभावपरिणामं तत्तो सिलिसदि कम्मं ततः परिणामात् श्लिष्यति बध्नाति । किम् । कर्म । यदि पुनर्निर्मलविवेकज्योतिःपरिणामेन परिणमति तदा तु कर्म मुञ्चति तम्हा कम्मं तु परिणामो तस्मात् कर्म तु परिणामः । यस्माद्रागादिपरिणामेन कर्म बध्नाति, तस्माद्रागादिविकल्पसब अथिररूप हैं, और चारों गतियोंमें भ्रमण करते हुए जीवका पूर्व अवस्थाको त्यागके आगेकी अवस्थाका जो ग्रहण करना है, वही संसारका स्वरूप है ।। २८ ।। आगे कहते हैं, कि अशुद्ध परिणतिरूप संसारमें पुद्गलका संबंध किस तरह हुआ ? जिससे कि मनुष्यादि पर्याय होते हैं-[आत्मा] यह जीव [ कर्ममलीमसः] पुद्गलकर्मोसे अनादिकालसे मलिन हुआ [कर्मसंयुक्तं] मिथ्यात्व रागादिरूप कर्म सहित [ परिणामं ] अशुद्ध विभाव ( विकार ) रूप परिणामको [ लभते ] पाता है, [ततः] और उस रागादिरूप विभाव परिणामसे [ कर्म ] पुद्गलीक द्रव्यकर्म [श्लिष्यति] जीवके प्रदेशोंमें आकर बंधको प्राप्त होता है। [तु] और [तस्मात्] इसी कारणसे [परिणामः] रागादि विभावपरिणाम [कर्म] पुद्गलीक-बंधको कारणरूप भावकर्म है। भावार्थ-जो आत्माके रागादिरूप अशुद्ध परिणाम हैं, वे द्रव्य ..