________________
१७५
कर्मोपाधिसान्निध्यासद्भावात्कर्म तस्य फलं सौख्यलक्षणाभावाद्विकृतिभूतं दुःखम् । एवं
ज्ञानकर्मकर्मफलखरूपनिश्चयः ॥ ३२ ॥
३३. ]
प्रवचनसारः
अथ ज्ञानकर्मकर्मफलान्यात्मत्वेन निश्चिनोति
अप्पा परिणामप्पा परिणामो णाणकम्मफलभावी । तम्हा णाणं कम्मं फलं च आदा मुणेदवो ॥ ३३ ॥ आत्मा परिणामात्मा परिणामो ज्ञानकर्मफलभावी । तस्मात् ज्ञानं कर्म फलं चात्मा मन्तव्यः ॥ ३३ ॥
आत्मा हि तावत्परिणामात्मैवं, परिणामः स्वयमात्मेति स्वयमुक्तत्वात् । परिणामस्तु चेतनात्मत्वेन ज्ञानं कर्म कर्मफलं वा भवितुं शीलः, तन्मयत्वाच्चेतनायाः । ततो ज्ञानं कर्म शुद्धोपयोगपरिणतिरूपं कर्म तस्य फलमनाकुलत्वोत्पादकं परमानन्दैकरूपसुखामृतमिति । एवं ज्ञानकर्मकर्मफलचेतनाखरूपं ज्ञातव्यम् ॥ ३२ ॥ अथ ज्ञानकर्मकर्मफलान्यभेदनयेनात्मैव भवतीति प्रज्ञापयति – अप्पा परिणामप्पा आत्मा भवति । कथंभूतः । परिणामात्मा परिणाम - स्वभावः । कस्मादिति चेत् 'परिणामो सयमादा' इति पूर्व स्वयमेव भणितत्वात् । परिणामः कथ्यते परिणामो णाणकम्मफलभावी परिणामो भवति । किं विशिष्टः । ज्ञानकर्मफलभावी ज्ञानकर्मकर्मफलरूपेण भवितुं शील इत्यर्थः । तम्हा तस्मादेव तस्मात्कारणात् । णाणं पूर्वसूत्रोक्ता ज्ञानचेतना । कम्मं तत्रैवोक्तलक्षणा कर्मचेतना । फलं च पूर्वोक्तलक्षणफलचेतना च । आदा मुणेदवो इयं चेतना त्रिविधाप्यभेदनयेनात्मैव मन्तव्यो ज्ञातव्य कर्मफल है, तथा जो अशुभ द्रव्यकर्मके संबंधसे असाताका उदय होना, वह सुखभाव - से रहित विकाररूप दुःखनामा कर्मफल है । इस प्रकार कर्मफलके वेदनेरूप जो आत्माका परिणमन वह कर्मफल चेतना है । ऐसे ज्ञानचेतना १ कर्मचेतना २ कर्मफलचेतना ३ ये तीन भेद चेतनाके कहे गये हैं ॥ ३२ ॥ आगे ज्ञान - कर्म-कर्म फल ये अभेद नयसे आत्मा ही है, ऐसा दिखलाते हैं - [ आत्मा ] जीव [ परिणामात्मा ] परिणाम स्वभाववाला है, [ परिणामः ] और परिणाम [ ज्ञानकर्मफलभावी ] ज्ञानरूप - कर्मरूप - कर्मफलरूप होनेको समर्थ है । [ तस्मात् ] इस कारण [ज्ञानं ] ज्ञान [ कर्म ] कर्मपरिणाम [च] और [ फलं ] कर्मफल परिणाम ये ही [ आत्मा ] जीवस्वरूप [ मन्तव्यः ] जानने चाहिये । भावार्थ - आत्मा परिणाम स्वभाववाला सदाकाल से है । वह परिणाम ज्ञानपरिणाम - कर्मपरिणाम - कर्मफलपरिणाम, इस तरह तीन भेद सहित है । परिणाम और परिणामी में एकता होने से परिणामसे जुदा आत्मा नहीं है, इसलिये अभेदनयकी अपेक्षासे तीन परिणामोंरूप आत्मा ही है । अशुद्ध द्रव्य कथन की अपेक्षा तो कर्मपरिणाम और कर्मफलपरिणामसे एकता है, फल तथा जब शुद्ध द्रव्यार्थिकनयकी अपेक्षा ली जावे, तब आत्माके परद्रव्यका संबंध होना, असंभव