________________
१७६
- रायचन्द्रजैनशास्त्रमाला - [अ० २, गा० ३४कर्मफलं चात्मैव । एवं हि शुद्धद्रव्यनिरूपणायां परद्रव्यसंपर्कासंभवात्पर्यायाणां द्रव्यान्तःप्रलयाच शुद्धद्रव्य एवात्मावतिष्ठते ॥ ३३॥
अथैवमात्मनो ज्ञेयतामापन्नस्याशुद्धत्वनिश्चयात् ज्ञानतत्त्वासिद्धौ शुद्धात्मतत्त्वोपलम्भो .. भवतीति तमभिनन्दन् द्रव्यसामान्यवर्णनामुपसंहरति
कत्ता करणं कम्मं फलं च अप्प त्ति णिच्छिदो समणो। परिणमदि णेव अण्णं जदि अप्पाणं लहदि सुद्धं ॥ ३४ ॥
कर्ता करणं कर्म कर्मफलं चात्मेति निश्चितः श्रमणः । .
परिणमति नैवान्यद्यदि आत्मानं लभते शुद्धम् ॥ ३४ ॥ यो हि नामैवं कर्तारं करणं कर्म कर्मफलं चात्मानमेव निश्चित्य न खलु परद्रव्य परिणमति स एव विश्रान्तपरद्रव्यसंपर्क द्रव्यान्तःप्रलीनपर्यायं च शुद्धमात्मानमुपलभते, न पुनरन्यः । तथाहि-यदा नामानादिप्रसिद्धपौगलिककर्मबन्धनोपाधिसंनिधिप्रधावितोपरागरञ्जितात्मवृत्तिर्जपापुष्पसंनिधिप्रधावितोपरागरञ्जितात्मवृत्तिः स्फटिकमणिरिव परारोपितविकारोऽहमासंसारी तदपि न नाम मम कोऽप्यासीत् तदाप्यहमेक एवोपरक्तचिस्वभावेन स्वतन्त्रः कर्ता, स अहमेक एवोपरक्तचित्स्वभावेन साधकतमः करणमासम् । अहमेक एवोपरक्तचित्परिणमनस्वभावेनात्मना प्राप्यः कर्मासम् । अहमेक एव चोपरक्तइति । एतावता किमुक्तं भवति । त्रिविधचेतनापरिणामेन परिणामी सन्नात्मा किं करोति । निश्चयरत्नत्रयात्मकशुद्धपरिणामेन मोक्षं साधयति, शुभाशुभाभ्यां पुनर्बन्धमपि ॥ ३३ ॥ एवं त्रिविधचेतनाकथनमुख्यतया गाथात्रयेण चतुर्थस्थलम् । अथ सामान्यज्ञेयाधिकारसमाप्तौ पूर्वोक्तभेदभावनायाः शुद्धात्मप्राप्तिरूपं फलं दर्शयति-कत्ता खतन्त्रः स्वाधीनः कर्ता साधको निष्पादकोऽस्मि भवामि । स कः। अप्प त्ति आत्मेति । आत्मेति कोऽर्थः । अहमिति । कथंभूतः । एकः । कस्याः साधकः । निर्मलात्मानुभूतेः । किं विशिष्टः । निर्विकारपरमचैतन्यपरिणामेन परिणतः सन् करणं अतिशयेन साधकं साधकतमं करणमुपकरणं करणकारकमहमैक एवास्मि भवामि । कस्याः साधक । सहजशुद्धपरमात्मानुभूतेः । केन कृत्वा । रागादिविकल्परहितस्वसंवेदनज्ञानपरिणतिवलेन कम्मं शुद्धबुद्धकखभावेन परमात्मना प्राप्यं व्याप्यमहमेक एव है, इस कारण वहाँ अशुद्ध परिणामोंका होना कह नहीं सकते। इसी लिये शुद्ध द्रव्यके कथनमें शुद्ध पर्याय भी द्रव्यके ही अंदर लीन हो जाते हैं, भेदभाव नहीं रहता, और उस अवस्थामें . शुद्ध द्रव्य एक ज्ञायकमान हुआ स्थित रहता है ।।३३।। आगे इस जीवके शुद्ध स्वभावका निश्चय होनेसे ज्ञानभावकी सिद्धि होती है, तव स्वज्ञेयरूप आत्माके शुद्धस्वरूपका लाभ होता है, ऐसा कहते हुए द्रव्यके सामान्य कथनको पूर्ण करते हैं-[कर्ता] कामका करनेवाला [ करणं ] जिससे किया जाय, ऐसा मुख्य कारण [कर्म ] जो किया जाय ।