________________
-रायचन्द्रजैनशास्त्रमाला - [अ० २, गा० २४२ स्वपररूपयोगपद्येन ३ स्वपररूपक्रमेण ४ स्वरूपस्वपररूपयोगपद्याभ्यां ५ पररूपस्वपररूपयोगपद्याभ्यां ६ स्वरूपपररूपस्वपररूपयोगपौरादिश्यमानस्य स्वरूपेण सतः, पररूपेणासतः, स्वपररूपाभ्यां युगपद्वक्तुमशक्यस्य, स्वपररूपाभ्यां क्रमेण सतोऽसतश्च, स्वरूपस्वपररूपयोगपद्याभ्यां सतो वक्तुमशक्यस्य च, पररूपस्वपररूपयोगपद्याभ्यामसतो वक्तुमशक्यस्य च, स्वरूपपररूपस्वपररूपयोगपद्यैः सतोऽसतो वक्तुमशक्यस्य चानन्तधर्मणो द्रव्यस्यैकैकं धर्ममाश्रित्य विवक्षिताविवक्षितविधिप्रतिषेधाभ्यामवतरन्ती सप्तभङ्गिकैवकारविश्रान्तमश्रान्तसमुच्चार्यमाणस्यात्कारामोघमन्त्रपदेन समस्तमपि विप्रतिषेधमोहमुदस्यति ॥२३॥
अथ निर्धार्यमाणत्वेनोदाहरणीकृतस्य जीवस्य मनुष्यादिपर्यायाणां क्रियाफलत्वेनान्यत्वं द्योतयति
एसो त्ति णथि कोई ण णत्थि किरिया सहावणिवत्ता। ... किरिया हि णथि अफला धम्मो जदि णिप्फलो परमो ॥ २४ ॥
एष इति नास्ति कश्चिन्न नास्ति क्रिया स्वभावनिर्वृत्ता ।
क्रिया हि नास्त्यफला धर्मों यदि निःफलः परमः ॥ २४ ॥ आदिष्टं विवक्षितं सत् । केन कृत्वा । पज्जायेण दु पर्यायेण तु प्रश्नोत्तररूपनयविभागेन तु । कथंभूतेन । केण वि केनापि विवक्षितेन नैगमादिनयरूपेण अण्णं वा अन्यद्वा संयोगभङ्गत्रयरूपेण । तत्कथ्यते–स्यादस्त्येवावक्तव्यं खद्रव्यादिचतुष्टयेन युगपत्स्वपरद्रव्यादिचतुष्टयेन च ५ । स्यान्नास्त्येवावक्तव्यं परद्रव्यादिचतुष्टयेन युगपत्वपरद्रव्यादिचतुष्टयेन च ६ । स्यादस्तिनास्त्येवावक्तव्यं क्रमेण खपरद्रव्यादिचतुष्टयेन युगपत्वपरद्रव्यादिचतुष्टयेन च ७ । पूर्व पञ्चास्तिकाये स्यादस्तीत्यादिप्रमाणवाक्येन प्रमाणसप्तभङ्गी व्याख्याता, अत्र तु स्यादस्त्येव यदेवकारग्रहणं तन्नयसप्तभङ्गीज्ञापनार्थमिति भावार्थः । यथेदं सप्तभङ्गीव्याख्यानं शुद्धात्मद्रव्ये दर्शितं तथा यथासंभवं सर्वपदार्थेषु द्रष्टव्यमिति ॥ २३॥ एवं नयसप्तभङ्गी व्याख्यानगाथयाष्टमस्थलं किसी एक प्रकार स्वचतुष्टयसे अस्तिरूप होता हुआ भी एक ही कालमें स्वपरचतुष्टयसे वचनद्वारा कहा नहीं जाता ५, और कथंचित् प्रकार परचतुष्टयसे नास्तिरूप हुआ भी एक ही समय स्वपरचतुष्टयकर वचनगोचर न होनेसे स्यान्नास्त्यवक्तव्य है ६, और किसी एक प्रकार स्वरूपसे अस्तिरूप-पररूपसे नास्तिरूप होता हुआ भी एक ही समयमें स्वपररूपकर वचनसे कह नहीं सकते, इस कारण स्यादस्तिनास्त्यवक्तव्य भंगरूप है ७ ॥ इस प्रकार अनंतगुणात्मक द्रव्य सप्तभंगसे सिद्ध हुआ । विधिनिषेधकी मुख्यता-गौणता करके यह सप्तभंगी वाणी 'स्यात्' पदरूप सत्यमंत्रसे एकांतरूप खोटे नयरूपी विष-मोहको दूर करती है.॥ २३ ॥ आगे जीवके जो ये असद्भुत मनुष्यादि पर्याय दिखलाये हैं, वे मोह-क्रियाके फल हैं, इस कारण वस्तु स्वभा