________________
२०.1 ।
. -प्रवचनसार:
१५७
. अथ सदुत्पादमनन्यत्वेन निश्चिनोति
जीवो भवं भविस्सदि णरोऽमरो वा परो भवीय पुणो। किं दवत्तं पजहादि ण चयदि अण्णो कहं हवदि ॥ २०॥ ..
जीवो भवन् भविष्यति नरोऽमरो वा परो भूत्वा पुनः।
किं द्रव्यत्वं प्रजहाति न त्यजत्यन्यः कथं भवति ॥ २० ॥ द्रव्यं हि तावद्रव्यत्वभूतानामन्वयशक्तिं नित्यमप्यपरित्यजद्भवति सदेव । यस्तु द्रव्यस्य पर्यायभूताया व्यतिरेकव्यक्तेः प्रादुर्भावः तस्मिन्नपि द्रव्यत्वभूताया अन्वयशक्तेरप्रच्यवनात् द्रव्यमनन्यदेव । ततोऽनन्यत्वेन निश्चीयते द्रव्यस्य सदुत्पादः । तथाहि-जीवो द्रव्यं भवन्नारकतिर्यग्मनुष्यदेवसिद्धत्वानामन्यतमेन पर्यायेण द्रव्यस्य पर्यायदुर्ललितवृत्तित्वादवश्यमेव भविष्यति । स हि भूत्वा च तेन किं द्रव्यभूतामन्वयशक्तिमुज्झति, मिति ॥ १९ ॥ अथ पूर्वोक्तमेव सदुत्पादं द्रव्यादभिन्नत्वेन विवृणोति-जीवो जीवः कर्ता भवं भवन् परिणमन् सन् भविस्सदि भविष्यति तावत् । किं किं भविष्यति । निर्विकारशुद्धोपयोगविलक्षणाभ्यां शुभाशुभोपयोगाभ्यां परिणम्य णरोऽमरो वा परो नरो देवः परस्तिर्यडारकरूपो वा निर्विकारशुद्धोपयोगेन सिद्धो वा भविष्यति भवीय पुणो एवं पूर्वोक्तप्रकारेण पुनर्भूत्वापि । अथवा द्वितीयव्याख्यानम् । भवन् वर्तमानकालापेक्षया भविष्यति भाविकालापेक्षया भूत्वा भूतकालापेक्षया चेति कालत्रये चैवं भूत्वापि । किं दवत्तं पजहदि किं द्रव्यत्वं परित्यजति ण चयदि द्रव्यार्थिकनयेन द्रव्यत्वं न त्यजति द्रव्याद्भिन्नो न भवति । अण्णो कहं हवदि अन्यो भिन्नः कथं भवति । किंतु द्रव्यान्वयशक्तिऔर सदुत्पादमें जो द्रव्य है, सो पर्याय ही हैं । द्रव्य और पर्याय आपसमें अभेदरूप हैं, परंतु नयके भेदसे भेदरूप हैं ॥ १९॥ आगे सदुत्पादको पर्यायसे अभेदरूप वतलाते हैं-[जीवः] आत्मा [भवन् ] द्रव्यस्वभावरूप परिणमन करता हुआ [नरः] मनुष्य वा [ अमरः] देव [वा] अथवा [परः] अन्य अर्थात् नारकी, तिर्यच, सिद्ध इन सब पर्यायरूप [भविष्यति] होवेर्गा, [ पुनः] और [भूत्वा] पर्यायस्वरूप होकर [किं] क्या [द्रव्यत्वं] अपनी द्रव्यत्वशक्तिको [प्रजहाति ] छोड़ सकता, है ? कभी नहीं, और जब [न जहत्] अपने द्रव्यत्वस्वभावको नहीं छोड़ सकता तो [अन्यः कथं भवति] अन्य स्वरूप कैसे हो सकता है ? कदापि नहीं हो सकता। भावार्थ-यह जीवद्रव्य नारकी, तिर्यच, देवता, मनुष्य, सिद्ध इन सबकी अनंत पर्यायोंको धारण करता है । यद्यपि यह जीव पर्यायोंसे अनेक स्वरूप होगया है, तो भी अपने द्रव्यपने स्वभावको नहीं छोड़ता है। और जव अनेक पर्यायोंके धारण करनेपर भी अपनी द्रव्यत्व-शक्तिको नहीं छोड़ता, तो अन्यरूप कभी नहीं हो सकता, जो नारकी था, वही तिर्यच पर्यायमें है, वही मनुष्य हो जाता है, वही देवता तथा सिद्ध