________________
८३.] , - प्रवचनसारः- -
१०५ दवादिएसु मूढो भावो जीवस्त हवदि मोहो त्ति । खुन्भदि तेणुच्छपणो पप्पा रागं व दोसं वा ॥ ८३ ॥
द्रव्यादिकेषु मूढो भावो जीवस्य भवति मोह इति ।
क्षुभ्यति तेनावच्छन्नः प्राप्य रागं वा द्वेषं वा ॥ ८३॥ यो हि द्रव्यगुणपर्यायेषु पूर्वमुपवर्णितेषु पीतोन्मत्तकस्येव जीवस्य तत्त्वाप्रतिपत्तिलक्षणो मूढो भावः स खलु मोहः. तेनावच्छन्नात्मरूपः सन्नयमात्मा परद्रव्यमात्मद्रव्यत्वेन परगुणमात्मगुणतया परपर्यायानात्मपर्यायभावेन प्रतिपद्यमानः, प्ररूढदृढतरसंस्कारतया परद्रव्यमेवाहरहरुपाददानो दग्धेन्द्रियाणां रुचिवशेनाद्वैतेऽपि प्रवर्तितद्वैतो रुचितारुचिलात्मानुभूतिलक्षणनिश्चयचारित्रसाधकेनाचारादिशास्त्रकथितमूलोत्तरगुणानुष्ठानादिरूपेण चारित्रेण समग्राः परिपूर्णाः समग्रचारित्रस्थाः पूजासकाररिहा द्रव्यभावलक्षणपूजा गुणप्रशंसा सत्कारस्तयोरा योग्या भवन्ति । दाणस्स य हि दानस्य च हि स्फुटं ते ते पूर्वोक्तरत्नत्रयाधारा
णमो तेसिं नमस्तेभ्य इति नमस्कारस्यापि त एव योग्याः ॥ ७ ॥ एवमाप्तात्मस्वरूपविषये मूढ। त्वनिरासार्थ गाथासप्तकेन द्वितीयज्ञानकण्ठिका गता। अथ शुद्धात्मोपलम्भप्रतिपक्षभूतमोहस्य
खरूपं भेदांश्च प्रतिपादयति-दवादिएसु शुद्धात्मादिद्रव्येषु, तेषां द्रव्याणामनन्तज्ञानाद्यस्तित्वादिविशेषसामान्यलक्षणगुणेषु, शुद्धात्मपरिणतिलक्षणसिद्धत्वादिपर्यायेषु च यथासंभवं पूर्वोपवर्णितेषु वक्ष्यमाणेषु च मूढो भावो एतेषु पूर्वोक्तंद्रव्यगुणपर्यायेषु विपरीताभिनिवेशरूपेण तत्त्वसंशयजनको मूढो भावः जीवस्स हवदि मोहो त्ति इत्थंभूतो भावो जीवस्य दर्शनमोह इति भवति । खुन्भदि तेणुच्छण्णो तेन दर्शनमोहेनावच्छन्नो झम्पितः सन्नक्षुभितात्मतत्त्वविपरीतेन क्षोभेण क्षोभं खरूपचलनं विपर्ययं गच्छति । किं कृत्वा । पप्पा रागं व दोसं स्वभावको और भूमिकाको कहते हैं-[जीवस्य ] आत्माका [द्रव्यादिकेषु] द्रव्य, गुण, पर्यायमें जो [ मूढः भावः] विपरीत अज्ञानभाव है, सो [मोहः इति] मोह ऐसा नाम [भवति] होता है, अर्थात् जिस भावसे यह जीव धतूरा खानेवाले पुरुषके समान द्रव्य, गुण, पर्यायोंको यथार्थ नहीं जानता है, और न श्रद्धान करता है, उस भावको 'मोह' कहते हैं । [तेन] उस दर्शनमोह करके [ अवच्छन्नः] आच्छादित जो यह जीव है, सो [ रागं वा द्वेषं वा] रागभाव अथवा द्वेपभावको [प्राप्य ] पाकर [क्षुभ्यति ] क्षोभ पाता है। अर्थात् इस दर्शनमोहके उदयसे परद्रव्योंको अपना द्रव्य जानता है, परगुणको आत्मगुण मानता है, और परपर्यायको आत्मपर्याय जानके अंगीकार करता है। भावार्थ-यह जीव अनादि अविद्यासे उत्पन्न हुआ जो परमें आत्म-संस्कार है, उससे सदाकाल परद्रव्यको अंगीकार करता है, इंद्रियोंके वश होकर इष्ट अनिष्ट पदार्थों में राग द्वेष भावोंसे द्वैतभावको
प्र० १४