________________
- रायचन्द्रजैनशास्त्रमाला -
[ अ० २, गा०२
अथानुषङ्गिकीमिमामेव खसमयपरसमयव्यवस्थां प्रतिष्ठाप्योपसंहरति-जे पज्जयेसु णिरदा जीवा परसमयिग ति णिद्दिट्ठा । आदसहावम्मि विदा ते सग्समया मुणेदवा ॥ २ ॥ ये पर्यायेषु निरता जीवाः परसमयिका. इति निर्दिष्टाः । आत्मस्वभावे स्थितास्ते स्वकसमया मन्तव्याः ॥ २ ॥ ये खलु जीवपुद्गलात्मकमसमानजातीयद्रव्यपर्यायं सकलाविद्यानामेकमूलमुपगता यथोदितात्मस्वभाव संभावनक्लीबास्तस्मिन्नेवाशक्तिमुपव्रजन्ति, ते खलूच्छलित निरर्गलैकान्तदृष्टयो मनुष्य एवाहमेष ममैवेतन्मनुष्यशरीरमित्यहङ्कारममकाराभ्यां विप्रलभ्यमाना अविचलित चेतनाविलासमात्रादात्मव्यवहारात् प्रच्युत्य कोडीकृतसमस्त क्रियाकुटुम्बकं मनुष्यव्यवहारमाश्रित्य रज्यन्तो द्विषन्तश्च परद्रव्येण कर्मणा संगतत्वात्परसमया जायन्ते । म्यहमिति भेदविज्ञानमूढाश्च परसमया मिथ्यादृष्टयो भवन्तीति । तस्मादियं पारमेश्वरी द्रव्यगुणपर्यायव्याख्या समीचीना भद्रा भवतीत्यभिप्रायः ॥ १ ॥ अथ प्रसंगायातां परसमयस्वसमयव्यवस्थां कथयति — जे पज्जयेसु णिरदा जीवा ये पर्यायेषु निरताः जीवाः परसमग ति णिद्दिट्ठा ते परसमया इति निर्दिष्टाः कथिताः । तथाहि —— मनुष्यादिपर्यायरूपोऽहमित्यहङ्कारो भण्यते, मनुष्यादिशरीरं तच्छरीराधारोत्पन्नपञ्चेन्द्रियविषयसुखखरूपं च ममेति ममकारो भण्यते, ताभ्यां परिणताः ममकाराहङ्काररहितपरम चैतन्य चमत्कारपरिणते श्युता ये ते कर्मोदयजनितपरपर्यायनिरतत्वात्परसमया मिथ्यादृष्टयो भण्यन्ते । आदसहावम्मि ठिदा ये पुनरात्मखरूपे स्थितास्ते सगसमया मुणेदवा खसमया मन्तव्या ज्ञातव्या इति । अशुद्ध पर्याय मात्रका अवलंबन करते हुए मिथ्या मोहको प्राप्त होकर परसमयी होते हैं ॥ १ ॥ अब इस व्याख्यानका संयोग पाकर स्वसमय तथा परसमयका स्वरूप प्रगट करते हैं[ ये जीवाः ] जो अज्ञानी संसारी जीव [ पर्यायेषु ] मनुष्यादि पर्यायोंमें [ निरताः ] लवलीन हैं, वे [ परसमयिकाः ] परसमयमें रागयुक्त हैं, [ इति ] ऐसा [ निर्दिष्टाः ] भगवंतदेवने दिखाया हैं । और जो सम्यग्दृष्टी जीव [ आत्मखभावे ] अपने ज्ञानदर्शन स्वभावमें [ स्थिताः ] मौजूद हैं, [ ते ] वे [ खकसमयाः ] स्वसमय में रत [ ज्ञातव्याः ] जानने योग्य हैं । भावार्थ- जो जीव सब अविद्याओंका एक मूलकारण जीव पुद्गल स्वरूप असमान जातिवाले द्रव्यपर्यायको प्राप्त हुए हैं, और आत्म-स्वभावकी भावना में नपुंसकके समान अशक्ति ( निर्बलपने ) को धारण करते हैं, वे निश्चय करके निरर्गल एकान्तदृष्टी ही हैं । 'मैं मनुष्य हूँ, यह मेरा शरीर है, इस प्रकार नाना अहंकार ममकारभावोंसे विपरीत ज्ञानी हुए अविचलित चेतना-विलासरूप आत्म-व्यवहारसे च्युत होकर समस्त निंद्य क्रिया-समूहके अंगीकार करनेसे पुत्र स्त्री मित्रादि मनुष्य व्यवहारको आश्रय करके रागी द्वेपी होते हैं, और
१२२