________________
३.]
- प्रवचनसार:
ये तु पुनसंकीर्णद्रव्यगुणपर्यायसुस्थितं भगवन्तमात्मनः खभावं सकलविद्यानामेकमूलमुपगम्य यथोदितात्मस्वभावसंभावनसमर्थतया पर्यायमात्राशक्तिमत्यस्यात्मनः स्वभाव एव स्थितिमासूत्रयन्ति, ते खलु सहजविजृम्भितानेकान्तदृष्टिप्रक्षपितसमस्तैकान्तदृष्टिपरिग्रहग्रहा मनुष्यादिगतिषु तद्विग्रहेषु चाविहिताहङ्कारममकारा अनेकापवरकसंचारितरत्नप्रदीपमिवैकरूपमेवात्मानमुपलभमाना अविचलित चेतनाविलासमात्रमात्मव्यवहारमुररीकृत्य कोडीकृतसमस्तक्रियाकुटुम्बकं मनुष्यव्यवहारमनाश्रयन्तो विश्रान्तरागद्वेषोन्मेषतया परममौदासीन्यमवलम्ब्यमाना निरस्तसमस्तपरद्रव्यसंगतितया स्वद्रव्येणैव केवलेन संगतत्वात्स्वसमया जायन्ते । अतः स्वसमय एवात्मनस्तत्त्वम् ॥ २ ॥ अथ द्रव्यलक्षणमुपलक्षयति
adida
-
अपरिचत्तसहावेणुष्पादधयधुवत्तसंजुत्तं । गुणवं च सपज्जायं जं तं दत्रं ति बुच्चति ॥ ३॥
१२३
तद्यथा—अनेकापवरकसंचारितैकरत्नप्रदीप इवानेकशरीरेष्वप्ये कोऽहमिति दृढसंस्कारेण निजशुद्धात्मनि स्थिता ये ते कर्मोदयजनितपर्यायपरिणतिरहितत्वात्वसमया भवन्तीत्यर्थः ॥ २ ॥ अथ द्रव्यस्य सत्तादिलक्षणत्रयं सूचयति — अपरिचत्तसहावेण अपरित्यक्तस्वभावमस्तित्वेन सहाभिन्नं उप्पादवयधुवत्तसंजुत्तं उत्पादव्ययप्रौन्यैः सह संयुक्तं गुणवं च सपज्जायं गुणवत्पर्यायसहितं च जं यदित्थंभूतं सत्तादिलक्षणत्रयसंयुक्तं तं दवं ति वुच्चंति तं द्रव्य
परद्रव्यकर्मोंसे मिलते हैं, इस कारण परसमयरत होते हैं । और जो जीव अपने द्रव्य - 'गुणपर्यायोंकी अभिन्नतासे स्थिर हैं, समस्त विद्याओंके मूलभूत भगवंत आत्माके स्वभा
को प्राप्त हुए हैं, आत्म-स्वभावकी भावनासे पर्यायरत नहीं हैं, और आत्म-स्वभावमें ही स्थिरता बढ़ाते हैं, वे जीव स्वाभाविक अनेकान्तदृष्टिसे एकांत दृष्टिरूप परिग्रहको दूर करनेवाले हैं । मनुष्यादि गतियोंमें शरीरसंबंधी अहंकार ममकारभावोंसे रहित हैं । जैसे अनेक गृहों में संचार करनेवाला रत्नदीपक एक है, उसी प्रकार एकरूप आत्माको प्राप्त हुए हैं । अचलित चैतन्य-विलासरूप आत्म-व्यवहारको अंगीकार करते हैं । असमीचीन क्रियाओंके मूलकारण मनुष्य-व्यवहारके आश्रित नहीं होते । राग द्वेपके अभावसे परम उदासीन हैं, और समस्त परद्रव्योंकी संगति दूर करके केवल स्वद्रव्यमें प्राप्त हुए हैं, इसी कारण स्वसमय हैं । स्वसमय आत्मस्वभाव है । आत्मस्वभावमें जो लीन रहते हैं वे धन्य हैं ॥ २ ॥ अब द्रव्यका लक्षण कहते हैं - [ यत् ] जो [ अपरित्यक्तभावेन ] नहीं छोड़े हुए अपने अस्तित्व स्वभावसे [ उत्पादव्ययध्रुवस्वसंबद्धं ] उत्पाद, व्यय, तथा धन्य संयुक्त है । [च] और [ गुणवत् ] अनंतगुणात्मक है, [ सपर्यायं ] पर्यायसहित है, [ तत् ] उसे [ द्रव्यं इति ]