________________
७३.]
- प्रवचनसारः - यदि शुभोपयोगजन्यसमुदीर्णपुण्यसंपदस्त्रिदशादयोऽशुभोपयोगजन्यपर्यागतपातकापदो वा नारकादयश्च, उभयेऽपि स्वाभाविकसुखाभावादविशेषेण पञ्चेन्द्रियात्मशरीरप्रत्ययं दुःखमेवानुभवन्ति । ततः परमार्थतः शुभाशुभोपयोगयोः पृथक्त्वव्यवस्था नावतिष्ठते ॥ ७२ ॥ अथ शुभोपयोगजन्यं फलवत्पुण्यं विशेषेण दूषणार्थमभ्युपगम्योत्थापयतिकुलिसाउहचक्कधरा सुहोवओगप्पगेहिं भोगेहिं । देहादीणं विद्धिं करेंति सुहिदा इवाभिरदा ॥७३॥ . कुलिशायुधचक्रधराः शुभोपयोगात्मकैः भोगैः ।
देहादीनां वृद्धिं कुर्वन्ति सुखिता इवाभिरताः ॥ ७३॥ यतो हि शक्राश्चक्रिणश्च स्वेच्छोपगतै गैः शरीरादीन् मुष्णन्तस्तेषु दुष्टशोणित इव जलौकसोऽत्यन्तमासक्ताः सुखिता इव प्रतिभासन्ते । ततः शुभोपयोगजन्यानि फलवन्ति पुण्यान्यवलोक्यन्ते ॥ ७३ ॥ भावः ॥ ७२ ॥ एवं खतन्त्रगाथाचतुष्टयेन प्रथमस्थलं गतम् । अथ पुण्यानि देवेन्द्रचक्रवादिपदं प्रयच्छन्ति इति पूर्व प्रशंसां करोति । किमर्थम् । तत्फलाधारेणाने तृष्णोत्पत्तिरूपदुःखदर्शनार्थ देवेन्द्राश्चक्रवर्तिनश्च कर्तारः शुभोपयोगजन्यभोगैः कृत्वा विकुर्वणारूपेण देहपरिवारादीनां वृद्धिं कुर्वन्ति । कथंभूताः सन्तः । सुखिता इवाभिरता आसक्ता इति । अयमत्रार्थः-यत्परमातिशयतृप्तिसमुन्पादकं विषयतृष्णाविच्छित्तिकारकं च खाभाविकसुखं तदलभमाना दुष्टशोणिते जलयूका इवासक्ताः सुखाभासेन देहादीनां वृद्धिं कुर्वन्ति । ततो ज्ञायते तेषां नारकादिकी आपदा है, परंतु इन दोनोंमें आत्मीक-सुख नहीं है, इसलिये इन दोनों स्थानों में दुःख ही है। सारांश यह है, कि जो परमार्थदृष्टिसे विचारा जावे, तो शुभोपयोग और अशुभोपयोग दोनोंमें कुछ भेद नहीं है। कार्यकी समानता होनेसे कारणकी भी समानता है ॥ ७२ ॥ आगे शुभोपयोगसे उत्पन्न हुए फलवान पुण्यको विशेषपनेसे दूषणके लिये दिखलाकर निषेध करते हैं-[सुखिताः इव] सुखियोंके समान । अभिरताः] लवलीन हुए [कुलिशायुधचक्रधराः] वज्रायुधधारी इन्द्र तथा चक्रवर्ती आदिक [शुभोपयोगात्मकैः] शुभ उपयोगसे उत्पन्न हुए [ भोगैः] भोगोंसे [ देहादीनां] शरीर इंद्रियादिकोंकी [ वृद्धिं] बढ़ती [कुर्वन्ति ] करते है। भावार्थ-यद्यपि शुभोपयोगसे इंद्र, चक्रवर्ती आदि विशेप फल मिलते हैं, परंतु वे इंद्रादिक मनोवांछित भोगोंसे शरीरादिका पोषण ही करते हैं, सुखी नहीं हैं, सुखीसे देखने में आते हैं। जैसे जोंक विकारवाले लोहको बडी प्रीतिसे पीती है, और उसीमें सुख मानती हैं, परंतु यथार्थमें वह पीना दुःखका कारण है। इसी प्रकार वे इंद्र वगैरह