________________
१३.]
- प्रवचनसारः
_ १५ न्तहेय एवायमशुभोपयोग इति । एवमयमपास्तसमस्तशुभाशुभोपयोगवृत्तिः शुद्धोपयोगवृत्तिमात्मसात्कुर्वाणः शुद्धोपयोगाधिकारमारभते ॥ १२ ॥ तत्र शुद्धोपयोगफलमात्मनः प्रोत्साहनार्थमभिष्टौति
अइसयमादसमुत्थं विसयातीदं अणोवममणंतं । अव्वुच्छिण्णं च सुहं सुद्धवओगप्पसिद्धाणं ॥१३॥
अतिशयमात्मसमुत्थं विषयातीतमनौपम्यमनन्तम् ।। __ अव्युच्छिन्नं च सुखं शुद्धोपयोगप्रसिद्धानाम् ॥ १३ ॥ आसंसारादपूर्वपरमाद्भुताहादरूपत्वादात्मानमेवाश्रित्य प्रवृत्तत्वात्पराश्रयनिरपेक्षत्वादत्यन्तविलक्षणत्वात्समस्तायतिनिरपायित्वान्नैरन्तर्यप्रवर्तमानत्वाचातिशयवदात्मसमुत्थं विषयातीतमनौपम्यमनन्तमव्युच्छिन्नं शुद्धोपयोगनिःपन्नानां सुखामृतं तत्सर्वथा प्रार्थनीयम् ॥ १३॥ पीडितः सन् संसारे अत्यन्तं भ्रमतीति । तथाहि-निर्विकारशुद्धात्मतत्त्वरुचिरूपनिश्चयसम्यक्त्वस्य तत्रैव शुद्धात्मन्यविक्षिप्तचित्तवृत्तिरूपनिश्चयचारित्रस्य च विलक्षणेन विपरीताभिनिवेशजनकेन दृष्टश्रुतानुभूतपञ्चेन्द्रियविषयाभिलाषतीव्रसंक्लेशरूपेण चाशुभोपयोगेन यदुपार्जितं पापकर्म तदुदयेनायमात्मा सहजशुद्धात्मानन्दैकलक्षणपारमार्थिकसुखविपरीतेन दुःखेन दुःखितः सन् खखभावभावनाच्युतो भूत्वा संसारेऽत्यन्तं भ्रमतीति तात्पर्यार्थः ॥ एवमुपयोगत्रयफलकथनरूपेण चतुर्थस्थले गाथाद्वयं गतम् ॥ १२ ॥ अथ शुभाशुभोपयोगद्वयं निश्चयनयेन हेयं ज्ञात्वा शुद्धोपयोगाधिकार प्रारभमाणः, शुद्धात्मभावनामात्मसात्कुर्वाणः सन् , खखभावजीवस्य प्रोत्साहनार्थ शुद्धोपयोगफलं प्रकाशयति । अथवा द्वितीयपातनिका-यद्यपि शुद्धोपयोगफलमग्रे ज्ञानं सुखं च संक्षेपेण विस्तरेण च कथयति तथाप्यत्रापि पीठिकायां सूचनां करोति । अथवा तृतीयपातनिका-पूर्व शुद्धोपयोगफलं निर्वाणं भणितमिदानी पुनर्निर्वाणस्य फलमनन्तसुखं कथयतीति पातनिकात्रयस्यार्थ मनसि धृत्वा सूत्रमिदं प्रतिपादयति-अइसयं आसंसाराद्देवेन्द्रादि
मा नारकी होकर हजारों दुःखोंसे हमेशा दुःखी होता हुआ, संसारमें भ्रमण जानना, निवार्थ-शुभोपयोग किसी एक व्यवहारनयके अंगसे धर्मका अंग है, परंतु - तो , [ तो धर्मका अंग किसी तरह भी नहीं है। इसलिये यह अत्यंत ही हेय . [ जसले डेलिगे रहते हैं, वे खोटे मनुष्य, तिर्यंच, नारकी इन तीन गतियोंमें
· जोलाई जानरूप होते हुए सदाकाल भटकते हैं ॥ १२ ॥ आगे अत्यंत उपादेय ... "ह, ' कार से ये दिखाते हैं:-[शुद्धोपयोगप्रसिद्धानां एतादृशं सुखं] : भूदबुद्धिके भयो कचारित्रसे उत्पन्न हुए जो अरहंत और सिद्ध हैं, उनके ही ऐसा . भवति-] नहीं लियसा है सुख ? [अतिशयं] सबसे अधिक है। क्योंकि अनादिका
नते. [तस्य ' कभी इन्द्र वगैरहकी, पदवियोंमें भी अपूर्व आश्चर्य करनेवाला परम