________________
- रायचन्द्रजैनशास्त्रमाला - [अ० १, गा०४३-.. अथ कुतस्तर्हि ज्ञेयार्थपरिणमनलक्षणा क्रिया तत्फलं च भवतीति विवेचयति
उदयगदा कस्मंसा जिणवरवसहेहिं णियदिणा भणिया।.. तेस्लु विमूढो रत्तो दुट्ठो का बंधमणुभवदि ॥४३॥
उदयगताः कर्मांशा जिनवरवृषभैः नियत्या भणिताः ।
तेषु विमूढो रक्तो दुष्टो वा बन्धमनुभवति ॥ ४३ ॥ संसारिणो हि नियमेन तावदुदयगताः पुद्गलकर्मांशाः सन्त्येव । अथ स सत्सु तेषु संचेतयमानो मोहरागद्वेषपरिणतत्वात् ज्ञेयार्थपरिणमनलक्षणया क्रियया युज्यते । तत एव च । क्रियाफलभूतं बन्धमनुभवति । अतो मोहोदयात् क्रियाक्रियाफले न तु ज्ञानात् ॥४३॥ .. नोत्पद्यते इत्यभिप्रायः ॥ ४२ ॥ अथानन्तपदार्थपरिच्छित्तिपरिणमनेऽपि ज्ञानं बन्धकारणं न भवति, न च रागादिरहितकर्मोदयोऽपीति निश्चिनोति–उदयगदा कम्मंसा जिंणवरवसहेहिं णियदिणा भणिया उदयगता उदयं प्राप्ताः कर्माशा ज्ञानावरणादिमूलोत्तरकर्मप्रकृतिमेदाः जिनवरवृषभैनियल्या खभावेन भणिताः, किंतु स्वकीयशुभाशुभफलं दत्वा गच्छन्ति, न च रागादिपरिणामरहिताः सन्तो बन्धं कुर्वन्ति । तर्हि कथं बन्धं करोति जीवः इति चेत् । तेसु विमूढो रत्तो दुट्टो वा बन्धमणुभवदि तेषु उदयागतेषु सत्सु कर्माशेषु मोहरागद्वेषविलक्षणनिजशुद्धात्मतत्त्वभावनारहितः सन् यो विशेषेण मूढो रक्तो दुष्टो वा भवति सः केवलज्ञानाद्यनन्तगुणव्यक्तिलक्षणमोक्षाद्विलक्षणं प्रकृतिस्थित्यनुभागप्रदेशभेदभिन्नं बन्धमनुभवति । ततः स्थितमेतत् ज्ञानं वन्धकारणं न भवति कर्मोदयेऽपि, किंतु रागादयो बन्धकारणमिति पदार्थमें रागी हुआ मृगतृष्णा-उग्र गर्मी में तपी हुई बालूमें जलकी सी बुद्धि रखता हुआ, कर्मोको भोगता है। इसी लिये उसके निर्मल ज्ञानका लाभ नहीं है। परन्तु क्षायिकज्ञानीके भावरूप इन्द्रियोंके अभावसे पदार्थों में सविकल्परूप परिणति नहीं होती है, क्योंकि निरावरण अतीन्द्रियज्ञानसे अनंत सुख अपने साक्षात् अनुभव - गोचर है। परोक्षज्ञानीके इन्द्रियोंके आधीन सविकल्परूप परिणति है, इसलिये वह कर्मसंयोगसे प्राप्त हुए पदार्थीको भोगता है ॥ ४२ ॥ आगे कहते हैं, कि ज्ञान बंधका कारण नहीं है, ज्ञेयपदार्थों में जो राग द्वेपरूप परिणति है, वही बंधका कारण है-[जिनवरवृषभैः] गणधरादिकोंमें श्रेष्ठ अथवा बड़े ऐसे वीतरागदेवने [उदयगताः कर्माशाः ] उदय अवस्थाको प्राप्त हुए कर्मोंके अंश अर्थात् ज्ञानावरणादि भेद [नियत्या] निश्चयसे [ भणिताः] कहे हैं। [तेषु] उन उदयागत कामें [हि] निश्चयकरके [मूढः ] मोही, [रक्तः] रागी [वा ] अथवा [ दुष्टः ] द्वेपी [बन्धं] प्रकृति, स्थिति आदि चार प्रकारके बन्धको [अनुभवति] अनुभव करता है, अर्थात् भोगता है। भावार्थ-संसारी सब जीवोंके कर्मका उदय है, परंतु वह