________________
-- रायचन्द्रजैनशास्त्रमाला - [अ० १, गा० ४७- - साधनशून्यत्वादाजवं जवाभावस्वभावतो नित्यमुक्ततां प्रतिपद्येरन् । तच नाभ्युपगम्यते । आत्मनः परिणामधर्मत्वेन स्फटिकस्य जपातापिच्छरागखभावत्ववत् शुभाशुभभावत्व- .. द्योतनात् ॥ ४६॥ अथ पुनरपि प्रकृतमनुसृत्यातीन्द्रियज्ञानं सर्वज्ञत्वेनाभिनन्दति
जं तकालियमिदरं जाणदि जुगवं समंतदो सवं । अत्थं विचित्तविसमं तं जाणं खाइयं भणियं ॥४७॥
यत्तात्कालिकमितरं जानाति युगपत्समन्ततः सर्वम् ।
अर्थं विचित्रविषमं तत् ज्ञानं क्षायिकं भणितम् ॥ ४७ ॥ तत्कालकलितवृत्तिकमतीतोदर्ककालकलितवृत्तिकं चाप्येकपद एव समन्ततोऽपि सकलमप्यर्थजातं, पृथक्त्ववृत्तस्खलक्षणलक्ष्मीकटाक्षितानेकप्रकारव्यञ्जितवैचित्र्यमितरेतरविरोधदानकारणेन स्वभावेनाशुद्धनिश्चयरूपेणापि यदि न परिणमति तदा । किं दूषणं भवति । संसारो वि ण विजदि निस्संसारशुद्धात्मस्वरूपात्प्रतिपक्षभूतो व्यवहारनयेनापि संसारो न विद्यते । केषाम् । सबेसिं जीवकायाणं सर्वेषां जीवसंघातानामिति । तथाहि-आत्मा तावत्परिणामी स च कर्मोपाधिनिमित्ते सति स्फटिकमणिरिवोपाधिं गृह्णाति, ततः कारणात्संसाराभावो न भवति । अथ मतम्-संसाराभावः सांख्यानां दूषणं न भवति, भूषणमेव । नैवम् । संसाराभावो हि. मोक्षो भण्यते, स च संसारिजीवानां न दृश्यते, प्रत्यक्षविरोधादिति भावार्थः ।। ४६ ॥ एवं रागादयो बन्धकारणं न च ज्ञानमित्यादिव्याख्यानमुख्यत्वेन षष्ठस्थले गाथापञ्चकं गतम् । अथ प्रथमं तावत् केवलज्ञानमेव सर्वज्ञस्वरूपं, तदनन्तरं सर्वपरिज्ञाने सति एकपरिज्ञानं, एकपरिज्ञाने सति सर्वपरिज्ञानमित्यादिकथनरूपेण गाथापञ्चकपर्यन्तं व्याख्यानं करोति । तद्यथा-अत्र ज्ञानप्रपञ्चव्याख्यानं प्रकृतं तावत्तत्प्रस्तुतमनुसृत्य पुनरपि केवलज्ञानं काला, पीला, लालरूप परिणमन करता है, उसी प्रकार यह आत्मा अनादिकालसे परद्रव्यके संयोगसे राग, द्वेप, मोहरूप अज्ञान भावोंमें परिणमन करता है। इस कारण संसार । भाव है । यदि आत्माको ऐसा (परिणामी) न मानें, तो संसार ही न होवे, सभी जीव अनादिकालसे लेकर मोक्षस्वरूपमें स्थित (ठहरे) कहलावें, परन्तु ऐसा नहीं है । इससे सारांश यह निकला, कि केवली शुभाशुभ भावरूप परिणमन नहीं करते हैं, बाकी सव संसारी जीव शुभ, अशुभ भावोंमें परिणमते है ॥ ४६॥ आगे पूर्व कहा गया अती- - न्द्रियज्ञान ही सबका जाननेवाला है, ऐसा फिर कहते हैं-[यत् ] जो ज्ञान [समन्ततः] सर्वागसे [तात्कालिकमितरं] वर्तमानकाल संबंधी और उससे जुदी भूत, भविष्यतकाल संबंधी पर्यायों कर सहित [ विचित्रं] अपनी लक्षणरूप लक्ष्मीसे अनेक प्रकार [विषमं] और मूर्त अमूर्तादि असमान जाति भेदोंसे विषम अर्थात्