________________
- रायचन्द्र जैनशास्त्रमाला
अथैवं सति तीर्थकृतां पुण्यविपाकोऽकिंचित्कर एवेत्यवधारयतिपुण्णफला अरहंता तेसिं किरिया पुणो हि ओदइया । मोहादीहिं विरहिया तम्हा सा खाइग त्ति मदा ॥ ४५ ॥ पुण्यफला अर्हन्तस्तेषां क्रिया पुनर्हि औदयिकी ।
मोहादिभिः विरहिता तस्मात् सा क्षायिकीति मता ॥ ४५ ॥ अर्हन्तः खलु सकलसम्यकपरिपक्क पुण्यकल्पपादपफला एव भवन्ति । क्रिया तु तेषां या काचन सा सर्वापि तदुदयानुभावसंभावितात्मसंभूतितया किलौदयिक्येव । अथैवंभूतापि सा समस्तमहामोहमूर्धाभिषिक्तस्कन्धावारस्यात्यन्तक्षये संभूतत्वान्मोहरागद्वेषरूपाणामुपरञ्जकानामभावाच्चैतन्यविकार कारणतामनासादयन्ती नित्यमौदयिकी कार्यभूतस्य बन्धस्याकारणभूततया कार्यभूतस्य मोक्षस्य कारणभूततया च क्षायिक्येव । कथं हि नाम नानुमन्येत चेत्तर्हि कर्मविपाकोऽपि न तेषां स्वभावविघाताय ॥ ४५ ॥
५८
-
[ अ० १, गा० ४५
-
शेषा अपि बन्धकारणं न भवन्तीति ॥ ४४ ॥ अथ पूर्वं यदुक्तं रागादिरहितकर्मोदयो बन्ध कारणं न भवति विहारादिक्रिया च, तमेवार्थं प्रकारान्तरेण दृढयति – पुण्णफला अरहंता पञ्चमहाकल्याणपूजाजनकं त्रैलोक्यविजयकरं यत्तीर्थकरनाम पुण्यकर्म तत्फलभूता अर्हन्तो भवन्ति तेसिं किरिया पुणो हि ओदइया तेषां या दिव्यध्वनिरूपवचनव्यापारादिक्रिया सा निःक्रियशुद्धात्मतत्त्वविपरीतकर्मोदयजनितत्वात्सर्वाप्यौदयिकी भवति हि स्फुटम् | मोहादीहिं विरहिया निर्मोहशुद्धात्मतत्त्वप्रच्छादकममकाराहङ्कारोत्पादन समर्थमोहादिविरहितत्वाद्यतः तम्हा सा खायग त्ति मदा तस्मात् सा यद्यप्यौदयिकी तथापि निर्विकारशुद्धात्मतत्त्वस्य विक्रियामकुर्वती सती क्षायिकी मता । अत्राह शिष्य : - ' औदयिका भावाः बन्धकारणम्' इत्यागमवचनं जैसे स्त्रीवेदकर्मके उदयसे स्त्रीके हाव, भाव, विलास विभ्रमादिक स्वभाव ही से होते हैं, उसी प्रकार अरहंत योगक्रियायें सहज ही होती हैं । तथा जैसे मेघके जलका वरसना, गर्जना, चलना, स्थिर होना, इत्यादि क्रियायें पुरुपके यत्नके विना ही उसके स्वभावसे होती हैं, उसी प्रकार इच्छाके विना औदयिकभावोंसे अरहंतोंके क्रिया होती हैं । इसी कारण केवलीके बंध नहीं है । रागादिकों के अभाव से औदयिकक्रिया बंधके फलको 'नहीं देती ॥ ४४ ॥ आगे अरहतोंके पुण्यकर्मका उदय बंधका कारण नहीं है, यह कहते हैं - [ अर्हन्तः ] सर्वज्ञ वीतरागदेव [पुण्यफलाः ] तीर्थंकरनामा पुण्यप्रकृतिके फल हैं, अर्थात् अरहंत पद तीर्थंकरनाम पुण्यकर्मके उदयसे होता है । [ पुनः ] और [ तेषां ] उनकी [ क्रिया ] काय तथा वचनकी क्रिया [हि ] निश्चयसे [ औद यिकी ] कर्मके उदयसे है । परंतु [ सा ] वह क्रिया [ मोहादिभिः ] मोह, राग, द्वेषादि भावोंसे [विरहिता ] रहित है। [तस्मात् ] इसलिये [क्षायिकी ] मोहकर्मके क्षयसे उत्पन्न हुई है, [ इति मता ] ऐसी कही गई है। भावार्थ-अर