________________
१४.]
-प्रवचनसारः - द्धखरूपे संयमनात् , स्वरूपविश्रान्तनिस्तरङ्गचैतन्यप्रतपनाच्च संयमतपःसंयुतः । सकलमोहनीयविपाकविवेकभावनासौष्ठवस्फुटीकृतनिर्विकारात्मस्वरूपत्वाद्विगतरागः । परमकलावलोकनाननुभूयमानसातासातवेदनीयविपाकनिवर्तितसुखदुःखजनितपरिणामवैषम्यात्समसुख, दुःखः श्रमणः शुद्धोपयोग इत्यभिधीयते ॥ १४ ॥ तपदार्थसूत्रो भण्यते । संजमतवसंजुदो बाह्ये द्रव्येन्द्रियव्यावर्तनेन पड्जीवरक्षणेन चाभ्यन्तरे निजशुद्धात्मसंवित्तिबलेन खरूपे संयमनात् संयमयुक्तः, बाह्याभ्यन्तरतपोबलेन कामक्रोधादिशत्रुभिरखण्डितप्रतापस्य खशुद्धात्मनि प्रतपनाद्विजयनात्तपःसंयुक्तः । विगदरागो वीतरागशुद्धात्मभावनावलेन समस्तरागादिदोषरहितत्वाद्वीतरागः । समसुहदुक्खो निर्विकारनिर्विकल्पसमाधेरुद्गता समुत्पन्ना तथैव परमानन्तसुखरसे लीना तल्लया निर्विकारस्वसंवित्तिरूपा या तु परमकला तदवष्टम्भेनेष्टानिष्टेन्द्रियविषयेषु हर्षविषादरहितत्वात्समसुखदुःखः समणो एवं गुणविशिष्ट श्रमणः परममुनिः भणिदो सुद्धोवओगो त्ति शुद्धोपयोगो भणित इत्यभिप्रायः ॥ १४ ॥ एवं शुद्धोपयोगफलंभूतानन्तसुखस्य शुद्धोपयोगपरिणतपुरुषस्य च कथनरूपेण पञ्चमस्थले गाथाद्वयं गतम् ॥
(अथास्यान्तराधिकारस्योपोद्धातः )-अथ प्रवचनसारव्याख्यायां मध्यमरुचिशिष्यप्रतिबोधनार्थायां -मुख्यगौणरूपेणान्तस्तत्त्वबहिस्तत्त्वप्ररूपणसमर्थायां च प्रथमत एकोत्तरशतगाथाभिर्ज्ञानाधिकार, तदनन्तरं त्रयोदशाधिकशतगाथाभिर्दर्शनाधिकारः, ततश्च सप्तनवतिगाथाभिश्चारित्राधिकारश्चेति समुदायेनैकादशाधिकत्रिशतप्रमितसूत्रैः सम्यग्ज्ञानदर्शनचारित्ररूपेण महाधिकास्त्रयं भवति । अथवा टीकाभिप्रायेण तु सम्यग्ज्ञानज्ञेयचारित्राधिकारचूलिकारूपेणाधिकारत्रयम् । तत्राधिकारत्रये प्रथमतस्तावज्ज्ञानाभिधानमहाधिकारमध्ये द्वासप्ततिगाथापर्यन्तं शुद्धोपयोगाधिकारः कथ्यते । तासु द्वासप्ततिगाथासु मध्ये 'एस सुरासुर-' इमां गाथामादिं कृत्वा पाठक्रमेण चतुर्दशगाथापर्यन्तं पीठिका । तदनन्तरं सप्तगाथापर्यन्तं सामान्येन सर्वज्ञसिद्धिः, तदनन्तरं त्रयस्त्रिंशसने, अर्थात् जिसने अपना और परका भेद भले प्रकार जान लिया है, श्रद्धान किया है,
नया रूपमें ही आचरण किया है, ऐसा मुनीश्वर ही शुद्धोपयोगवाला है। फिर कैसा जानना, तपःसंयुतः] पाँच इन्द्रिय तथा मनकी अभिलापा और छह कायके
तो.., [ से आत्माको रोककर अपने स्वरूपका आचरण रूप जो संयम, और . जाने होरह प्रकारके तपके बलकर स्वरूपकी स्थिरताके प्रकाशसे ज्ञानका
- जोमाजानाना ) स्वरूप तप, इन दोनों कर सहित है। फिर कैसा है ? - ह. ' कासे रहआ है, परद्रव्यसे रमण करना रूप परिणाम जिसका। फिर .. मूढयुद्धिकर अयोधदुःखः ] समान हैं, सुख और दुःख जिसके अर्थात् उत्कृष्ट
- भवति] नहीं लिये हायताकर इष्ट वा अनिष्टरूप इन्द्रियोंके विषयों में हर्प तथा ..नते. [ तस्य प्रदे ऐसा जो श्रमण है, वही शुद्धोपयोगी. कहा जाता है ॥ १४ ॥