________________
- रायचन्द्र जैनशास्त्रमाला -
प्रक्षीणघातिकर्मा अनन्तवरवीर्योऽधिकतेजाः । जातोऽनिन्द्रियः स ज्ञानं सौख्यं च परिणमते ॥ १९ ॥
अयं खल्वात्मा शुद्धोपयोगसामर्थ्यात् प्रक्षीणघातिकर्मा, क्षायोपशमिकज्ञानदर्शनासंपृतत्वादतीन्द्रियो भूतः सन्निखिलान्तरायक्षयादनन्तवरवीर्यः कृत्स्नज्ञानदर्शनावरणप्रलयादधिककेवलज्ञानदर्शनाभिधानतेजाः, समस्तमोहनीयाभावादत्यन्तनिर्विकारशुद्धचैतन्यखयेन. नित्यत्वेऽपि विवक्षितपर्यायेणोत्पादव्ययधौव्यस्थापन रूपेण द्वितीयस्थले गाथाद्वयं गतम् । अथ तं पूर्वोक्तसर्वज्ञं ये मन्यन्ते ते सम्यग्दृष्टयो भवन्ति, परम्परया मोक्षं च लभन्त इति प्रतिपादयति
२६
[ अ० १, गा० १९
'तं सब रिट्ठ इटुं अमरासुरय्पहाणेहिं ।
ये सद्दति जीवा तेसिं दुक्खाणि खीयंति ॥ १ ॥
1
तं सङ्घट्टवरिङ्कं तं सर्वार्थवरिष्ठं इटुं इष्टमभिमतं । कैः । अमरासुरप्पहाणेहिं अमरासुरप्रधानैः । ये सद्दहंति ये श्रद्दधति रोचन्ते जीवा भव्यजीवाः । तेसिं तेषाम् । दुक्खाणि दुःखानि । खीयंति विनाशं गच्छन्ति इति सूत्रार्थः ॥ १ ॥ एवं निर्दोषिपरमात्मश्रद्धानान्मोक्षो भवतीति कथनरूपेण तृतीयस्थले गाथा गता ॥ अथास्यात्मनो निर्विकारख - संवेदनलक्षणशुद्धोपयोगप्रभावात्सर्वज्ञत्वे सतीन्द्रियैर्विना कथं ज्ञानानन्दाविति पृष्ठे प्रत्युत्तरं ददाति-— पक्खीणघादिकम्मो ज्ञानाद्यनन्तचतुष्टयखरूपपरमात्मद्रव्यभावनालक्षणशुद्धोपयोगबलेन प्रक्षीणघातिकर्मा सन् । अणंतवरवीरिओ अनन्तवरवीर्यः । पुनरपि किं विशिष्टः । अहियतेजो अधिकतेजाः । अत्र तेजः शब्देन केवलज्ञानदर्शनद्वयं ग्राह्यम् । जादो सो स पूर्वोयोंके विना ज्ञान और आनंद इस आत्माके किस तरह होता है, ऐसी शंकाको दूर करते हैं, अर्थात् ये अज्ञानी जीव इन्द्रिय विषयोंके भोगने में ही ज्ञान, आनंद मान बैठे हैं, उनके चेतावनेके लिये स्वभाव से उत्पन्न हुए ज्ञान तथा सुखको दिखाते हैं - [ सः ]
वह स्वयंभू भगवान् आत्मा [ अतीन्द्रियः जातः 'सन्' ] इन्द्रिय ज्ञान होता हुआ [ ज्ञानं सौख्यं च ] अपने और परके प्रकाशने (जाह तथा आकुलता रहित अपना सुख, इन दोनों स्वभावरूप [ परिणमति
ゲルあんり
कैती
कैसा है भगवान् | [ प्रक्षीणघातिकर्मा] सर्वथा नाश किये.
4
कर्म जिसने अर्थात् जबतक घातियाकर्म सहित था, तबतक क्षाय तथा चक्षुरादिदर्शन सहित था । घातियाकमों के नाश होते ही आप कैसा है ? [ अनन्तवरवीर्यः ] मर्यादा रहित है, उत्कृष्ट बल ि दूर होनेसे अनन्तबल सहित है । फिर कैसा है ? [ अधिकतेजाः दुभव सहित १ इस गाथाकी श्रीमत् अमृतचन्द्राचार्यने टीका नहीं कीं । तात्पर्यवृत्ति में ही इरार करत