________________
- प्रवचनसार:खलु प्रतिपदमुद्भिद्यमानविशिष्टविशुद्धिशक्तिरुद्रन्थितासंसारबद्धदृढतरमोहग्रन्थितयात्यन्तनि५ विकारचैतन्यो निरस्तसमस्तज्ञानदर्शनावरणान्तरायतया निःप्रतिषविजृम्भितात्मशक्तिश्च स्वय
मेव भूतो ज्ञेयत्वमापन्नानामन्तमवाप्नोति । इह किलात्मा ज्ञानस्वभावो ज्ञानं तु ज्ञेयमात्रं ततः समस्तज्ञेयान्तर्वर्तिज्ञानस्वभावमात्मानमात्मा शुद्धोपयोगप्रसादादेवासादयति ॥१५॥ अथ शुद्धोपयोगजन्यस्य शुद्धात्मस्वभावलाभस्य कारकान्तरनिरपेक्षितयाऽत्यन्तमात्मायत्तत्वं धोतयति
तह सो लद्धसहावो सवण्हू सबलोगपदिमहिदो।
भूदो सयमेवादा हवदि सयंभु त्ति णिद्दिहो ॥ १६ ॥ नन्तरं केवलज्ञानं भवतीति कथयति । अथवा द्वितीयपातनिका-कुन्दकुन्दाचार्यदेवाः सम्बोधनं कुर्वन्ति, हे शिवकुमारमहाराज, कोऽप्यासन्नभव्यः संक्षेपरुचिः पीठिकाव्याख्यानमेव श्रुत्वात्मकार्य करोति, अन्यः कोऽपि पुनर्विस्तररुचिः शुद्धोपयोगेन संजातसर्वज्ञस्य ज्ञानसुखादिकं विचार्य पश्चादात्मकार्य करोतीति व्याख्याति-उवओगविसुद्धो जो उपयोगेन शुद्धोपयोगेन परिणामेन विशुद्धो भूत्वा वर्तते यः विगदावरणंतरायमोहरओ भूदो विगतावरणान्तरायमोहरजोभूतः सन् । कथम् । सयमेव निश्चयेन स्वयमेव आदा स पूर्वोक्त आत्मा जादि याति गच्छति । किं परं पारमवसानम् । केषाम् । णेयभूदाणं ज्ञेयभूतपदार्थानाम् । सर्व जानातीत्यर्थः । अतो विस्तरः-यो निर्मोहशुद्धात्मसंवित्तिलक्षणेन शुद्धोपयोगसंज्ञेनागमभाषया पृथक्त्ववितर्कवीचारप्रथमशुक्लध्यानेन पूर्व निरवशेषमोहक्षपणं कृत्वा तदनन्तरं रागादिविकल्पोपाधिरहितस्वसंवित्तिलक्षणेनैकत्ववितर्कवीचारसंज्ञद्वितीयशुक्लध्यानेन क्षीणकषायगुणस्थानेऽन्तर्मुहूर्तकालं स्थित्वा तस्यैवान्त्यसमये ज्ञानदर्शनावरणवीर्यान्तरायाभिधानघातिकर्मत्रयं युगपद्विनाशयति । स जगत्रयकालत्रयवर्तिसमस्तवस्तुगतानन्तधर्माणां युगपत्प्रकाशकं केवलज्ञानं प्राप्नोति । ततः स्थितं शुद्धोपयोगात्सर्वज्ञो भवतीति ॥ १५ ॥ अथ शुद्धोपयोगजन्यस्य शुद्धात्मखभावप्रयोगसे निर्मल हो गया है, वही आत्मा सव पदार्थोके अंतको पाता है, अर्थात् जो
जीव है, वहीं तीनकालवर्ती समस्त पदार्थोके जाननेवाले केवलज्ञानको सा होता हुआ कि [विगतावरणान्तरायमोहरजाः स्वयमेव
हुई ज्ञानावरण, दर्शनावरण, अन्तराय, तथा मोहनीयकर्मरूप
सा आप ही होता हुआ । भावार्थ-जो शुद्धोपयोगी जीव है, वह ' जानाजान शद्ध होता हआ वारहवें गुणस्थानके अन्तमें संपूर्ण चार घातिया " है, कार से राज्ञानको पाता है, और आत्माका स्वभाव ज्ञान है, ज्ञान ज्ञेयके ___मूढबुद्धि भयोकालोंमें रहनेवाले सब पदार्थ हैं, इसलिये शुद्धोपयोगके प्रसादसे ही . भवति-] नहीं लियको जाननेवाले केवलज्ञानको प्राप्त होता है ॥ १५ ॥ आगे करते, [ तस्य प्रदेशो केवलज्ञानमय शुद्धात्मका लाभ वह जिस समय इस आत्माको