Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
सूत्र १-१-७
[प्रमाण प्रत्ययः। तिमिरादिदोषादेकस्मिन्नपि चन्द्रे द्विचन्द्रादिप्रत्ययः ।। नौयानादगच्छत्स्वापि वृक्षेषु गच्छत्प्रत्ययः । आशुभ्रमणादलाता- . दावचक्रेऽपि चक्रप्रत्ययः। इत्यवासितं प्रमाणलक्षणम् ॥ ७॥
नन्वस्तूक्तलक्षणं प्रमाणम् । तत्मामाण्यं तु स्वतः परतो वा निश्चीयेत । न तावत् स्वतः । तद्धि संविदितत्वात् ज्ञानमित्येव गृह्णीयान पुनः सम्यक्त्वलक्षणं प्रामाण्यम् । ज्ञानत्वमात्रं तु प्रमाणाभाससाधारणम् । अपि च स्वतःप्रामाण्ये सर्वेषामविप्रतिपत्तिप्रसङ्गः। नापि परतः । परं हि १ तद्गोचरगोचरं वा ज्ञानम् २ अभ्युपेतार्थक्रियानिर्भासं वा ३ तद्गोचरनान्तरीयकार्थदर्शनं वा। तच्च सर्व स्वतोऽनवधृतप्रामाण्यमव्यवस्थितं सत् कथं पूर्वप्रवर्तकज्ञानं व्यवस्थापयेत् । स्वतो वाऽस्य प्रामाण्ये कोऽपराधः प्रवर्तकज्ञानस्य । येन तस्यापि तन्न स्यात् । न च प्रामाण्यं ज्ञायते स्वत इत्युक्तमेव परतस्त्वनवस्थेत्याशझ्याह॥ प्रामाण्यनिश्चयः स्वतः परतो वा ॥ १-१-८॥
प्रामाण्यनिश्चयः कचित् स्वतो यथाऽभ्यासदशापन्ने स्वकरतलादिज्ञाने, स्नानपानावगाहनोदन्योपशमादावर्थक्रियानि से वा प्रत्यक्षज्ञाने । नहि तत्र परीक्षाकाङ्क्षास्ति प्रेक्षावताम् । तथाहि जलज्ञानं ततो दाहपिपासातस्य तत्र प्रवृत्तिस्ततस्तत्माप्तिस्ततः स्नानपानादीनि ततो दाहोदन्योपशम इत्येतावतैव भवति कृती प्रमाता न पुनर्दाहोदन्योपशमज्ञानमपि परीक्षते इत्यस्य स्वतःप्रामाण्यम् । अनुमाने तु सर्वस्मिन्नपि सर्वथा निरस्तसमस्तव्यभिचाराशङ्के स्वत एव प्रामाण्यम् । अव्यभिचारिलिङ्गसमुत्थत्वात् । न लिङ्गाकारं ज्ञानं लिङ्ग विना, न च लिङ्गं लिङ्गिनं विनेति । कचित् परतः प्रामाण्यनिश्चयो यथा
१ अविप्रतिपत्तिः-अविरोधः।

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136