Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
सूत्र १-१-१२
[प्रमाण
प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया ॥ २ ॥” इति । ननु भावांशादभावांशस्याभेदे कथं प्रत्यक्षेणाग्रहणम् । भेदे वा घटाद्यभावरहितं भूतलं प्रत्यक्षेण गृह्यत इति घटादयो गृह्यन्त इति प्राप्तम् । तदभावग्रहणस्य तद्भावग्रहणनान्तरीयेकत्वात् । तथा चाभावग्रहणमपि पश्चात्प्रवृत्तं न तानुत्सारयितुं पटिष्ठं स्यात् । अन्यथा सङ्कीर्णस्य सङ्कीर्णताग्रहणात् प्रत्यक्षं भ्रान्तं स्यात् । अपि चायं प्रमाणपञ्चकनिवृत्तिरूपत्वात् तुच्छः । तत एवाज्ञानरूपः कथं प्रमाणं भवेत् । तस्मादभावांशात्कथंचिदभिन्नं भावांशं परिच्छिन्दता प्रत्यक्षादिना प्रमाणेनाभावांशी गृहीत एवेति तदतिरिक्तविषयाभावान्निर्विषयोऽभावः । तथा च न प्रमाणमिति स्थितम् ॥ १२ ॥ विभागमुक्त्वा विशेषलक्षणमाह
॥ विशदः प्रत्यक्षम् ॥ १-१-१३॥
सामान्यलक्षणानुवादेन विशेषलक्षणविधानात् सस्यगर्थ निर्णय इति प्रमाणसामान्यलक्षणमनूद्य विशद इति विशेषलक्षणं प्रसिद्धस्य प्रत्यक्षस्य विधीयते । तथा च प्रत्यक्षं धर्मिं । विशदसम्यगर्थनिर्णयात्मकमिति साध्यो धर्मः । प्रत्यक्षत्वादिति हेतुः । यद्विशद सम्यगर्थनिर्णयात्मकं न भवति न तत् प्रत्यक्षम् । यथा परोक्षामिति व्यति - रेकी । धर्मिणो हेतुत्वेऽनन्वयदोष इति चेत् । न । विशेषे धर्मिणि धर्मिसामान्यस्य हेतुत्वात् । तस्य च विशेषनिष्ठत्वेन विशेषेष्वन्वयसम्भवात् । सपक्षे वृत्तिमन्तरेणापि च विपक्षव्यावृत्तिबलाद्गमकत्वमित्युक्तमेव ॥ १३ ॥
अथ किमिदं वैशद्यं नाम । यदि स्वविषयग्रहणं तत्परोक्षेप्यक्षु
१६
१ 'जायते ऽक्षानपेक्षणात्' इति श्लोकवार्तिकेषु पाठः ।
२ आवश्यकत्वात् । अभावज्ञानं प्रति प्रतियोगिज्ञानस्य कारणता ।

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136