Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 84
________________ सूत्र १-२-५ ५६ [ प्रमाण र्थान्तरगोचरो विकल्पः तर्हि स प्रमाणमप्रमाणं वा । प्रमाणत्वे न प्रत्यक्षानुमानातिरिक्तं प्रमाणान्तरं तितिक्षितव्यम् । अप्रामाण्ये तु ततो व्याप्तिग्रहणश्रद्धा षण्डात्तनयदोहदः। एतेनानुपलम्भाच्च कार्यकारणव्याप्यव्यापकभावावगम इति प्रत्युक्तम् । अनुपलम्भस्य प्रत्यक्षविशेषत्वेन कारणव्यापकानुपलम्भयोश्च लिङ्गत्वेन तज्जनितस्य तस्यानुमानत्वात् । प्रत्यक्षानुमानाभ्यां च व्याप्तिग्रहणदोषस्याभिहितत्वात् । वैशेषिकास्तु प्रत्यक्षफलेनोहापोहविकल्पज्ञानेन व्यातिप्रतिपत्तिरित्याहुः। तेषामप्यध्यक्षफलस्य प्रत्यक्षानुमानयोरन्यतरत्वे व्याप्तेरविषयीकरणम् । तदन्यत्वे च प्रमाणान्तरत्वप्रसक्तिः। अथ व्याप्तिविकल्पस्य फलत्वान्न प्रमाणत्वमनुयोक्तुं युक्तम् । नैतत् । फलस्यानुमानलक्षणफलहेतुतया प्रमाणत्वाविरोधात् सन्निकर्षफलस्य विशेषणज्ञानस्येव विशेष्यज्ञानापेक्षयेति । यौगास्तु 'तर्कसहितात्प्रत्याक्षादेव व्याप्तिग्रह' इत्याहुः। तेषामपि यदि न केवलात् प्रत्यक्षाव्याप्तिग्रहः । किं तु तर्कसहकृतात्तर्हि तर्कादेव व्याप्तिग्रहोऽस्तु । किमस्य तपस्विनो यशोमार्जनेन , प्रत्यक्षस्य वा तर्कप्रसादलब्धव्याप्तिग्रहापलापकृतघ्नत्वारोपेणेति । अथ तर्कः प्रमाणं न भवति न ततो व्याप्तिग्रहणमिष्यते । कुतः पुनरस्य न प्रमाणत्वमव्यभिचारस्तावदिहापि प्रमाणान्तरसाधारणोऽस्त्येव । व्याप्तिलक्षणेन विषयेण विषयवत्वमपि न।नास्ति तस्मात् प्रमाणान्तरागृहीतव्याप्तिग्रहणप्रवणः प्रमाणान्तरमूहः ॥ ५॥ व्याप्तिं लक्षयात॥ व्याप्तिापकस्य व्याप्ये सति भाव एव व्याप्यस्य वा तत्रैव भावः ॥ १-२-६॥ १ ' फलस्याप्यनुमान ' इति क्वचित्पाठः ।

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136